________________
श्रीगुणचंद महावीरच० ५प्रस्ताव
सोमविज्ञप्ति
॥१४३॥
कत्थ न वसिओ पहधूलिधूसरो देव ! पहियगेहेसुं । हयउयरपूरणट्ठा किं वा न कयं कुकम्ममवि? ॥२॥ दविणोवजणहे लहुं पविट्ठो कयंतवयणेवि । नेवत्थंपि नडेण व तं नत्थि मए न जं धरियं ॥३॥ इय दूरदेसविहरणपरिसमुप्पन्नविविहरोगस्स । विगओ एत्तियमेत्तो कालो मम मंदपुनस्स ॥४॥ संपइ पुण धरिणीए आगयमेत्तस्स साहिंयं एयं । जह संवच्छरसीमं दिन्नं तुमए महादाणं ॥५॥ केसिपि नगरपट्टण गामागरपवरदवभंडारा । अन्नेसिं मयजलगंधबंधुरा उद्धरा करिणो ॥ ६॥ . अन्नेसिं पारसबब्बरउलवल्हीयसंभवा तुरया । केसिपि जचकंचणजडिया वरभूसणुग्घाया ॥ ७ ॥ इय संकप्पियभूरिप्पमेयदाणेण कप्पतरुणव । निम्महिया नाह! तए तण्हा मेहेण व जणाणं ॥८॥ एकोचिय दुग्गयलोयतिलोयभूओ ठिओ अहं विहलो। पुत्वभवजणियदुविसहदुद्रुकम्माणुभावेणं ॥९॥ करुणारसवरिसणसित्तदुक्खसंतत्तसबभुवणवण!। ता पसिय पणयवच्छल ! पूरेसु मणोरहं मज्झ ॥ १०॥ तुज्झ पयकमलसेवावियंभियं सग्गमञ्चपायाले । जं कीलंति जहिच्छं सुरवइनरनाहदणुवइणो ॥ ११ ॥ सिद्धत्थरायनंदण ! तुमएऽविहु जइ कहंपि चत्तोऽहं । पायालनिवडियस्स वि नत्थि धुवं ता मम परित्ता (धरित्ती) १२ एमाइ दीणयावसगलंतनयणंसुधोयवयणेणं । तह तेण विनविजइ जह भिजइ वीयरागोऽवि ॥ १३ ॥ भगवयावि एवमायण्णिऊण समुच्छलियापरिकलियकारुन्नपुण्णचित्तेण भणियं-भो भो देवाणुप्पिय! परिचत्ता
CARRORAKARSARKARANAS
॥१४३॥
n
Jain Education
elibrary.org
a
For Private Personal Use Only
l