________________
.
षेका
श्रीगुणचंद सयलनियदेवपरियरिओ तेहिं दिवेहिं कणयाइकुंभेहिं अट्ठसहस्ससंखेहिं दिवोसहिसुगंधगधुम्मिस्सेहिं मंदिरट्टियं । दीक्षामिमहावीरच० भयवंतं हरिसवियसियवयणो अभिसिंचइ, एवं कमेण सेसावि सुरहिवइणो चंदसूरपजंता ण्हवंति जयगुरुं, अह तेसुद ४ प्रस्ताव:
द मजणं काऊण सट्टाणद्विएसु नंदिवद्धणो राया कयमुहकोसविन्नासो परेणं विणएणं अचंतमप्पमत्तचित्तो तेहिं पुबो॥१३७॥
वणीएहिं चामीयराइकलससहस्सेहिं गंधुदुरपवरतित्थजलभरिएहिं मजेइ जिणवरं, तहा वट्टमाणे य भगवओ मज
णमहूसवे केइ सुरिंदा चालिंति मंदं मंदं चामीयरदंडुड्डामराओ चामराओ केवि धारिंति नियधवलिमाविजियसिय-8 ६ सयवत्ताई आयवत्ताई केवि संमुहमभिट्ठाविति पणट्ठखंपणं पवरदप्पणं केवि करयलेणुवहति सुगंधखीरोयसलिलपुन्नपिहाणपउमगंधुक्कडे कुडे केवि उप्पा.ति डझंतागुरुघणसारसुरहिधूवधूमंधयारलंछियं पंचवन्नरयणधूवकडुच्छुयं केवि समुवहति परिमलमिलंतालिसामलाओ दसद्धवन्नकुसुममालाओ, अन्ने देवा य देवीओ य भगवंतं अभिमुहट्ठियाओ पजु-18 वासिति । अह निवत्तियम्मि मजणे नंदिवद्धणो राया दोचंपि उत्तरावक्कमणं सीहासणं विरयावेइ, तत्थट्ठियं च भयवंतं 8 सेयापीयकलसेहिं ण्हवेइ, तयणंतरं च णं अलंकारियस्स पुवाभिमुहसीहासणसन्निसन्नस्स सामिणो सुरभिसुकुमालगंधकासाइलहियसरीरस्स गोसीससरसचंदणचचियंगस्स परिहियनिरुवहयफलिहुजलदिवदेवदूसजुयलस्स निबद्धपंचराय- ॥१३७॥ रयण कडिसुत्तयस्स कणगसेलसिलाविच्छिन्नवच्छत्थलघोलंतविमलमुत्ताहलकलावस्स विचित्तमणिखंडमंडियकुंडलुजोवियगंडयलस्स रयणुकडकिरीडविभूसियसिरस्स पंचवन्नपुप्फमालालंकियस्स पाक्खित्तसुगंधवरवासस्स भगवओ वद्धमा
Jain Education
Nilonal
For Private & Personel Use Only
K
ainelibrary.org