________________
णस्स वंदिऊण चलणजुयलं सुरासुरिंदा पुणो पुणो धरणियलनामिउत्तिमंगा आसीसासएहिं थुणिउं पवत्ता, कहं ? - विजयसु जएक्कबंधव ! ससुरासुरतिहुयणेणवि अजेयं । अचंतमहलं मोहमलमचिरेण लीलाए ॥१॥ मिच्छत्ततिमिरमुच्छिदिऊण सन्नाणसूरकिरणहिं । पयडेसु मुत्तिमग्गं विमग्गलग्गाण भवाण ॥२॥ पालेसु समणधम्मं चिरकालं जाव निग्गयपयावो । अजियं जिणेसु मज्झे जियस्स निवससु तुमं नाह! ॥३॥ तुह अणवरयं गुणनिवहकित्तणारावओ विबुहलोगो । सवत्तो दिसिवलयं पकुणउ कोऊहलाउलियं ॥४॥ तुज्झ जसो कुमुओयरगोरो भुवणत्तएवि हिंडतो । सबत्तो उग्गयचंदबिंबसोहं समुबहर ॥ ५॥ सिंहस्स व तुह अचंतविक्कम पेच्छिऊण तरलच्छा । भीया कुतित्थियमिगा एत्तो दूरे पलायंतु ॥६॥ इय आसीवायपुरस्सराहिं थुणिउं गिराहिं भुवणगुरुं । नट्टविहिं च पयट्टिय विरयंमि सुरिंदविंदमि ॥७॥ भावियजयगुरुविरहग्गिदूमिओ नंदिवद्धणो राया। वाहरिउं नियपुरिसे पयंपिउं एवमाढत्तो ॥८॥
भो भो देवाणुपिया! जगपहुणो निमित्तं विसिटुवेइगापरिक्खित्तपरिसरं सरसचंदणुम्मिस्सघुसिणरसालिहियविविहसत्थियं थिरनिवेसियसपायपीढनानामणिमयसीहासणं रणंतकणयकिंकिणीमहुरनिनायमुहलियदियंतरं रंगतविविहचिंधसयसंपुन्नं पन्नासधणुहायाम पणुवीसधणुविच्छिन्नं छत्तीसधणमविद्धं चंदप्पभनामधेयं सीयं उवट्ठवेहत्ति । तओ ते सामिवयणं निसामिऊण पहिहियया तहत्ति सबं निवत्तंति ।
ARRORECASRCCROREOGAR-
Jain Educati
o
nal
For Private & Personel Use Only
COM
mainelibrary.org