________________
श्रीगुणचंद सोहम्मदेवलोए सुहासणत्थस्स ताव सक्कस्स । रयणपहपसरपयडं झडत्ति सिंहासणं चलियं ॥६॥
प्रतिज्ञामहावीरच० तञ्चलणे ओहीए सो नाउं नाहमाणसविकप्पं । अइरभसभरवियंभियपुलउप्पीलंचियसरीरो ॥६॥
पूर्तिः वार्षि४प्रस्ताव सिंहासणाओ उट्ठिय सत्तट्ट पयाई संमुहं गंतुं । थोउं जएकनाहं चिंतेउमिमं समाढत्तो ॥७॥
कदानम्. ॥१३४॥ भयवं जिणवरवीरो आवरिसं दाणमीहए दाउं । तस्स य धणप्पयाणं जुज्जइ मह संपयं काउं॥८॥
इय चिंतिऊण जक्खं वेसमणं आणवेइ वजहरो । निक्खमणदाणजोग्गं खिव कणगं जिणगिहंमित्ति ॥९॥ इमं च सोचा धरणिवट्टचुंबिणा मत्थएण पडिच्छिऊण सुरिंदसासणं कयकिच्चमप्पाणं मन्नतो वेसमणो तिरि-2 यजंभगे देवे आणवेइ, तेऽवि तहत्ति विणएण पडिसुणित्ता जिणिंदमंदिरे तरुणतरणिसप्पगासं चामीयररासिं परि-18| संति । तओ भयवं पइदियहं तियचउक्कचञ्चरचउम्मुहमहापहपहेसु अन्नेसु य तहाविहट्ठाणेसु बहूणं सणाहाण याद अणाहाण य पंथियाण य करोडियाण य कप्पडियाण य वाहियाण य वइदेसियाण य रिणपीडियाण य दोगच्चसं
तावियाण य अन्नेसिपि धणाभिलासीण अणिवारियप्पसरं वरवरियाघोसणापुत्वयं कणगं सययं दवावेइ. तं च महया। प्रापबंधेण दिजमाणं अट्टलक्खाहिगएगहिरनकोडीमत्तं एगदिणेणं निविजइत्ति। __ अह मगहमसूरकलिंगवंगसोरहपमुहदेसेसु । अच्छिन्नसुवन्नमहापयाणओ पसरिया कित्ती ॥१॥
॥१३४॥ ताहे पंति जणा परोप्परं तेसु तेसु ठाणेसु । चलह लहु भयवंतं पेच्छामो तत्थ गंतूणं ॥२॥
Jain Education
a
For Private Personal Use Only
Finelibrary.org