SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ समप्पिया तस्स जसोयकन्नगा, दिन्नो सयंवरविवाहजोग्गो महंतो हयगयकणगाइविच्छडो, भणिओ य जहा-भद्द! 81 गच्छसु तुरियं, कारवेसु पाणिग्गहणमहिमंति, तओ नरवइवयणाणंतरमेव चलिओ अक्खलियपयाणगेहिं एसो, अहं पुण एयकजनिवेयणत्थमेव पढम चिय तुम्ह पासे पेसिओत्ति, ता देव! एयं तं आगमणकारणं । रन्ना भणियं-भद्द ! सम्मं कयं, अणुरूवमेयं, पयहिजउ अकालपरिहीणं वंछियत्थो, दूएण जंपियं-देव! कहं न पयट्टिजइ जेण विवाह आसन्नं बट्टइत्ति वुत्ते रन्ना लेसनरवइवरगपरिसा सम्माणिऊण विसजिया नियनियट्ठाणेसु, अन्नदिवसे या समागया सा रायकन्नगा वद्धाविओ नरिंदो दवाविओ तीसे निवासनिमित्तं समुत्तुंगसत्तभूमिगो पासाओ पेसिया रसबई काराविया अन्नावितकालोचिया पडिवत्ती. पसत्यमुहुत्ते य कयपवरसिंगारो अणेगसामंतसुहडपरिवुडो आगओ पणामआ अणेण राया, पुच्छिओय कुसलोदंतं, राइणाऽवि तस्स दवावियं आसणं तंबोलाइदाण-18 पुत्वयं च पुट्टो समरवीरनरेसरसरीरकुसलवत्तं, सविणयं साहिया य तेण, अह विविहसंकहाहिं गमिऊण खणमेकं रन्ना अब्भन्नाओ समाणो उडिओ मेहनाओ, गओ य निययावासे. समारद्धो विवाहोवकमो, बंधाविया मंचा, जहोचियं । विरइयाई आसणाई, निरूविया विविहकम्मेसु किंकरा. परिकप्पियं वेइगाविमाणं । तं च केरिस ? मरगयमणिचचिक्किय सुवण्णवरकलसविरयणारम्मं । अइनिम्मलरंभागब्भखंभउद्भयविजयपडं ॥१॥ परिमुक्तकुसुमपुंजोवयारपरिभमिरभमररवमुहरं । निम्मलमुत्ताहलभरियचारुमणिकोट्टिमचउक्कं ॥२॥ ACCARICA GARLSCORAT Jain Education BEDonal For Private & Personel Use Only S inelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy