________________
श्रीगुणचंद महावीरच० ४ प्रस्ताव: ॥१३१॥
चउदिसिविमुक्कदप्पणपडिबिंबियकामिणीवयणकमलं । ठाणटाणनिवेसियवरमणिपडिहणियसंतमसं ॥३॥
मेघनादगरुडमणिपसरियकिरणपडलविच्छरियमहियलाभोयं । नवगोमयरसलितं व रेहए बेडयाभवणं ॥४॥
सेनानी___एवं च निवत्तिऊणं तकालोचियकायचं मेहनाहेण कहावियं सिद्धत्थरन्नो, जहा-समीवमागयं वदृइ पसत्थं हत्थ-||
विवाहा, ग्गहणमुहुसं, ता कुमारं घेत्तूण सिग्घमागच्छहत्ति । राइणावि एवमायन्निऊण भणिया तिसला-देवि ! सिग्धं करेहि कुमारस्स पुंखगाई कायचं, आसन्नो वहइ समओत्ति, एवं सोचा देवीए परमायरेण विविहप्पयारेहिं मंगलसद्दपुरस्सरं | पुंखिऊण सघोसहीहिं एहविओ कुमारो, नियंसाविओ महामोलं धवलदुगुलजुयलं, काराविओ सर्व कायवविहि, |
अविय-गोसीससुरभिचंदणविलेवणापंडुरो जिणो सहइ । सरयनिसायरजोण्हाऍ धवलिओ कंचणगिरिव ॥१॥ कसिणघणकेसपासो रेहइ सो कुसुमगुच्छसंछन्नो। पप्फुरियतारतारोवसोहिओ गयणभागोच ॥२॥ सट्टाणपिणद्धविचित्तरयणनवभूसणभहियसोहो। जंगमभावमुवगओ रोहणसेलोच पडिहाइ ॥३॥ साभावियावि सोहा न तीरए जिणवरस्स साहेउं । किं पुण विसेसमंडणमंडियदेहस्स तत्थ खणे? ॥४॥
एवं च कयउचियकायचे कुमारे निवेइयं राइणो, तेणावि निउत्ता नियपुरिसा-अरे पयट्टेह नगरमहूसवं मेलेह |॥ १३१॥ नायखत्तियवग्गं समप्पेह कुमारस्स पसाहियसरीरं जयकुंजरं जेण गम्मइ विवाहट्ठाणमि, जं देवो आणवेइत्ति भणि-18 ऊण गया पुरिसा, निबत्तिओ नरिंदाएसो, तओ धवलपसाहियकरिवरारूढो पवणपणचंतधयवडुग्घायसुंदररहवरा
CIRCRACHANDACROCOM
For Private Personal Use Only
nelibrary.org