________________
श्रीमहा०
चरित्रे १ प्रस्ताव:
साध्यागमः दानादि उपदेशश्च.
॥४॥
गहियभत्तपाणेहि य पडिनियत्तिऊण जीवोवरोहरहिए थंडिलंमि पडिक्कंता ईरियावहिया आलोइयं भत्तपाणं कयं चितिवंदणं विहिओ तक्कालोचिओ सज्झाओ, सुहज्झाणेण खणंतरं गमिऊण समुज्झिय रागदोसं मुणिणो परिजिमियत्ति, गामचिंतगोऽवि कयत्थमप्पाणं मन्नंतो भोत्तूण समागओ तेसिं सगासे भणिउं पवत्तो-भयवं! आगछह तुम्हे जेण नगरगामिणिं वत्तिणि उबदंसेमि, तो पत्थिया साहुणो तेण सद्धिं, तेसिं च मझे एगो मुणी धम्मकहालद्धिसंपन्नो, तेण य णायं-जहा एस धम्मजोगोत्ति, ता अवस्सं सद्धम्मे निजुंजियव्यो होइत्तिचिंतिऊण भणिओ सो गामचिंतगो-भो महायस! कुमग्गपरिन्भमणपीडियाणं तण्हाछुहाभिभूयाणं अम्हाणं तहाविहपडिवत्तीए असणपाणदाणेण य परमोवयारी तंऽसि ता किंपि अणुसासिउं समीहामो, गामचिंतएण भणियं-भयवं! किमेवमासंकह नियसिस्सनिविसेसं सिक्खवेहित्ति, तओ साहुणा पारद्धा धम्मदेसणा, जहा
धणुसिक्खाविरहियपुरिसखित्तसरजणियराहवेहं व । तुडिजोगा मणुयत्तं लणं कुसलबुद्धिमया ॥५०॥ सग्गापवग्गफलसाहगस्स धम्मस्स पायवस्सेव । मूलं सम्मत्तमहो जाणेयव्वं पयत्तेणं ॥५१॥ मिच्छत्तपंकपडलावलुत्तसन्नाणनयणपसराणं । सिरसूलमूलमेसा जणाण सम्मत्तवत्तावि ॥५२॥ जुत्ताजुत्तं केणवि करुणापरबुद्धिणोवइटुंपि । दुस्सुमिणंपिव सोउं नेव वंछंति तुच्छमई ॥ ५३॥ दढमूढगुरुपरूवणवसेण कम्मं च तं पकुब्बति । जेण निमजंति अहो कूवक्खणणुजयनरो व ॥ ५४॥
॥४
॥
For Private Personal Use Only
M
Jain Educat dokonal
ainelibrary.org