________________
Jain Educatio
ता तस्स दाऊण सयं भुंजामित्ति संपधारिऊण गामचिंतगेण थेवं भूमिभागं गंतून तक्खणमवलोइयं दिसावलयं, एत्यंतरे सत्यपरिब्भट्ठा संता परिसंता खुहापिवासाभिभूया मज्झंदिणदिणयरताव विगलंत सेयसलिलधरा तरुवरनिवडणकडयडारावनिसामणसंभावियसत्थावासा समागया तं पएसं तवस्सिणो, दिट्ठा य तेण ससंभमं, गओ तदभिमुहं, गाढ करुणारसाउरिजमाणमाणसेण पणमिऊण पुच्छिया अणेण - भयवं । किमेवं विजणविहारमायरह ?, साहूहिं भणियं-भद्द ! सत्थेण ( समं ) पढमं अम्हे पत्थिया, भोयणकाले जाव असणपाणट्ठा गामं पविट्ठा ताव गओ सत्थो, अम्हेऽवि तुरंता सत्थाणुमग्गलग्गा इंता निग्गया एत्थ महाडवीए, गामचिंतगेण भणियं-अहो निक्करुणया अहो दुट्ठसीलया अहो नरकनिवासलालसत्तणं अहो वीसत्थघाइत्तणं अहो पावाभीरुत्तणं अहो आजम्मा नियकुलकलंककरणं तेसिं सत्थियाणं, अविय - सत्तपयमेत्तसंथववसेऽवि सुयणाण वहुए नेहो । आजम्मदंसणेऽविहु नियचित्ताण न खलाणं ॥ ४४ ॥
सत्थाणुसरणकालेsवि वारिया किं न पावबुद्धीहिं । एए महाणुभावा पढमं चिय साहुणो तेहिं ? ॥ ४५ ॥ जर एएसिं सीहाइएहिं कीरेज एत्थ विद्दवणं । ता नूणमेव तेसिं नरगेऽविहु होज्ज संवासो ॥ ४६ ॥ अहवा पावाण कहाऍ होउ नियधम्मदूसणकरीए । आगच्छह आवासं कुणह पसायं ममेयाणिं ॥ ४७ ॥
भणि ते मुणिणो जुगमेत्तनिहित्तचक्खुणो धीरा । तस्सावासंभि गया पच्चक्खा धम्मनिहिणो व्व ॥ ४८॥ पुण्णव ससादुदंसणसिणेह संजायतिव्वसद्धेणं । विउलेहिं असणपाणेहिं तेणऽवि पडिलाहिया विहिणा ॥ ४९ ॥
For Private & Personal Use Only
jainelibrary.org