________________
श्रीमहा०
चरित्रे १ प्रस्ताव
BARABANARASANA
रिद्धीहि संगओ गयवरोव अणवरयदाणवरिसेण । मग्गणगणपणईणं उवयारं कुणइ लीलाए॥४॥
नयसार: उवयरणेणं तेसिं लब्भइ आचंदकालिया कित्ती । तीएऽविहु लद्धाए किं नो लद्धं तिहुयणेऽवि ? ॥ ४१॥ |
विनयः
काष्ठेभ्योएसञ्चिय जेण थिरा जुगविगमेऽविहु न वचइ विणासं । उप्पत्तिपलयकलियं सेसं पुण थेवदियहथिरं ॥४२॥ || गमनं, इय गुरुजणसिक्खं गिण्हिऊण तह कहवि संपयट्टो(सो)। वीसासट्ठाणं नरवइस्स परमं जहा जाओ ॥४३॥ 12
अन्नया य सत्तुमद्दणनराहिवेण भवणसंदणाइनिमित्तं पवरदारूहिं पओयणमि संपत्ते आणत्तो एसो-भह 13 गच्छसु तुम पभूयं सगडसमूहं किंकरनरनियरं च गहाय दारुनिमित्तं महाडवीएत्ति, तओ सिरसा सासणं से पडिच्छिय विसिट्ठसंबलगसमेओ समग्गसामग्गीसणाहो पट्टिओ गामचिंतगो, पत्तो य अणवरयगमणेण महाडवीए, जा य केरिसी?-गयणयलाणुलिहंतमहंतचित्ततरुवराभोगावरद्धदिसावगासा अणवरयझरंतगिरिनिज्झरझंकारमणहरा जहिच्छविसरंतरुरुविरुयरिंछहरिहरिणसद्दलभीसणा महापुरिसवच्छत्थलिब सिरिवच्छालंकिया मिगरायकंधरव | केसरविसरविराइया उव्वसनगरभूमिव मायंगकुलसंकुला सुहडावलिब धरियवाणासणा । तहिं च निउत्तपुरिसेहिं सरला य दीहरा य विसाला सुंदराय सुजायवदृखंधवद्धाय तरुणो समारद्धा छिंदिउं, एवं च छिंदताण जाओ मज्झण्हसमओ, संपत्ता भोयणवेला, पगुणीभूओ भोयणकरणाय गामचिंतगो, उवणीया किंकरगणेण विचित्तखंडखजप्पहाणा रसवई, जइ पुण सत्थपरिभठ्ठो वा मग्गं अयाणमाणो वा एत्थ तडियकप्पडियसमणप्पमुहो अतिही छुहाभिभूओ एज
AAAAKAALKAL
Jain Education
a
l
For Private & Personal Use Only
Penelibrary.org