________________
भणियं एवमेयं, न सम्मं उबलब्भेमि कारणं, तेहिं वृत्तं - जइ एवं ता करेह सचं सुविणगं, जहा दिट्ठट्टिईए सबसामरिंग काऊण गच्छह उज्जाणं, को दोसो ?, न मुणिज्जइ कोऽवि परमत्थो, एवंपि कीरमाणे कयावि गुणो होज्जा, साभिप्पाओ य किंपि एस डोलंतछत्तधरणविजय चिंधलाभोत्ति वृत्ते राइणा पडिवज्जिऊण तेर्सिं वयणं ताडाविया सन्नाहभेरी, तीए सद्दायन्नणेण तक्खणादेव कयसङ्घसंनाहो नरवइसमीवमुवगओ सामंतवग्गो परिचत्त से सवावारो पुरो ठिओ जोहसमूहो, पासमलीणा करितुरयाइणो, तओ चाउरंगवलकलिओ पहाणहत्थिकंधराधिरूढो नयरदूरवत्तिणं गओ नंदणुजाणं, तत्थ य रयणिदिट्ठसुमिणभीसणत्तणं चिंतेंतस्स तक्खणफुरियवा मनयणपि सुणियानिट्ठघडणस्स किंपि अरइविगारमणुसालीणस्स बज्झवित्तीए काणणमणुपेच्छंतस्स नरिंदस्स सच्चिय पुवदिणपेसियचारपुरिससूइयपत्थावो चिरपरूढवेरसाहणगाढामरिसो अमुणियतद्दिवसनरवइवइयरो जुज्झसज्जो पचंतसामंतो दुज्जोहणाभिहाणो पहुत्तो उज्जाणसमीयं, दिन्नो परिवेढो, जाओ हलबोलो, लक्खियतदागमणो य निग्गओ उज्जाणवाहिँ नरिंदो, दिट्ठो य पडिरिउणा संगामसज्जो राया, तओ किं वियाणियं ममागमणमणेणंति खुभियचित्तेणवि दुज्जोहणेण पारद्धं रन्ना सह पहरिउं । अह
निसियखग्गकप्पियपथंडं नरमुंड मंडियाभोगं । दट्ठोवद्धमोग्गरनिष्पिटुकिट्टरहनिवहं ॥ १ ॥
कुंतग्गभिन्नकुंज रकुंभत्थलगलियमोत्तियसमूहं । तक्कालमिलियवेयालकिलिकिलारावभयजणगं ॥ २ ॥
Jain Educatinational
For Private & Personal Use Only
v.jainelibrary.org