________________
श्रीगुणचंद महावीरच ४ प्रस्ताव
॥१२९॥
दुवारदेसे तुम्ह दंसणूसुओ चिट्ठइ, तत्थ को आएसो?, राइणा भणियं-लहुं पवेसेहि, जं देवो आणवेइत्ति भणिऊण त्रिशलागपवेसिओ पडिहारेण, पणमिओ य तेण राया, उवविट्ठो य दिन्नासणो, पत्थावे य पुट्ठो नरिंदेण, जहा-भद्द ! किं आग- मनं यशोमणकारणं ?, दूएण भणियं-देव ! निसामेसु, अस्थि नियसोभापराजियकुबेरपुरे वसंतपुरनयरे समरंगणपरितोसिय- दाभिधानसुरऽच्छरासत्थो जहत्थाभिहाणो समरवीरो नाम राया, तस्स य नियपाणनिविसेसा पउमावईए पणइणीए कुच्छि|संभूया जसोयानाम कन्नगा, सा य कहं जसोयत्ति नाममणुपत्तत्ति निसामेह कारणं, किर इमीए जम्मसमए देवो समरवीरो रयणीए सुहपसुत्तो पभायसमए सुमिणं पासइ-जहाऽहं अंगरक्खिगापरिक्खित्तगत्तेहिं विविहपहरणकरेहि सुहडेहिं परिकरिएहिं तरलतुरंगमेहिं गुडियाहिं गयघडाहिं नाणाविहपहरणजोहजुत्तेहिं पहाणरहवरेहि परिवेढिओ |सयंपि मत्तकुंजराधिरूढो उजाणमइगओ, तत्थ य ठियस्स सहसचिय पाउन्भूओ हलबोलो, अंतरंतरा नचंति केऽवि सुहडा केऽवि पलायंति केऽवि य महीयले धूलीधसरा रुलंति पडंति विजयचिंधाइं विहडंति जयतूराई, एवं च असमंजसं दहण मए इओ तओ डोलंतं गहियं नियछत्तं हत्थेण, पत्तो एगो महाविजयद्धओ, सोऽवि संठविओ सारिओ य, एवंविहं च सुविणं पासित्ता पडिबुद्धो संभंतचित्तो पभायसमए सुमिणपाढगे सद्दावेत्ता तेसिं|
॥१२९॥ सुमिणं परिकहेइ, तेहि य सिटुं-देव ! पंचहि कारणेहिं सुमिणोवलंभो हवइ, तंजहा-अणुभूएण दिटेण चिंतिएण: पयइवियारेण देवयावसेण वा, तत्थ न मुणिजइ तुम्हाणं एएहितो केणावि कारणेण सुमिणोवलंभो जाओत्ति, राइणा |
Jain Education
For Private Personel Use Only
Enelibrary.org