________________
MAXPOSAREMOS
इय एवं जपतेसु तेसु कंचुइजणेण परियरिया । तिसलादेवी सयमेव आगया भगवओ मूले ॥६॥ अह सत्तट्ट पयाई अणुगंतुं संमुहं जिणो तीसे । आसणदाणप्पमुहं पडिवत्तिं कारवइ सवं ॥ ७ ॥ अण्णोण्णघडियकरसंपुडं च देवि पडुच्च भगवंतो। जंपइ अम्मो! साहह आगमणं किंनिमित्तंति ॥ ८॥ देवीए जंपियं-पुत्त! तुह दंसणाओऽवि किमन्नं निमित्तं ?, जओ एत्तिएण वसइ जीवलोगो भरियं दिसावलयं, सुहावहा रायलच्छी संतोसमावहइ गेहं निबुइं उवजणइ पणइजणो विगयंधयारं तिहुयणं, ता किमवरं वरं साहेमि निमित्तंति, एवमाइनिउण भगवया चिंतियं-अहो अणाइक्खणिजो कोऽवि जणणीजणस्सावचे सिणेहो, अतुलं किपि वच्छलं, असरिसा कावि अवलोयणाभिरई, जं सया चक्खुगोयरगएवि मए अम्बा ईसिअसणेऽवि संपइ एवं संतप्पइत्ति विगप्पिऊण पुणो भणिया देवी-अम्मो! तहावि साहेसु किंपि पओयणं?, तिसलाए भणियं-पुत्त! जइ एवं ता पडिवजसु विवाहमहूसवं,जओ एयनिमित्तं एसो पणइजणो अम्हेहिं तुज्झ पासे पेसिओ, तुह विवाहुकंठिओ8 खु नराहियो नयरजणो य, ममावि एत्तियमेव संपयं अपत्तएवं सुह, पडिपुन्ना सुहाणुभावेण सेसमणोरहत्ति, भगवयावि आगन्भकालाओऽवि मम एस पइन्नाविसेसो-जं अम्मापिऊणं अप्पत्तियकारिणी पवजावि न कायवत्ति चिंतिऊण निरभिलासेणवि अब्भुवगयं तयाइटे, परितुट्ठा य देवी समं परिजणेण, निवेइओ एस वइयरो नरिंदस्स ।
एत्यंतरे सिद्धत्थरायमुवढिओपडिहारो निवडिऊण चलणेसु विनविउमाढत्तो य-देव! समरवीराभिहाणराइणो दूओ |
Jain Educatio
n
al
For Private & Personal Use Only
Vlainelibrary.org