________________
श्रीगुणचंद महावीरच० ४ प्रस्ताव: ॥१२७॥
सको इय चिंतंतो आगंतूणं महप्पमाणंमि । सिंहासणंमि ठविउं नाहं परमाएँ भत्तीए ॥ १६ ॥
| लेखशाला वंदित्ता जोडियपाणिसंपुडो सहसत्थपरमत्थं । आपुच्छिउं पवत्तो सामीऽविय वोत्तुमारद्धो ॥ १७॥
यौवनं च. सोऽवि उवज्झाओ परमं विम्हयमुबहतो तं कहितं एगग्गचित्तो निसामेइ, जणणिजणगाइणो य विम्हियमणा जाया। अह सहसत्थपयत्थे कहिऊण ठिओ, ताहे सक्केण साहियं तेसिं-जह जाइसरणाणुगओ आगब्भवासाओऽवि8 नाणत्तयपरिग्गहिओ एस भयवं, पाणिपइट्ठियं लट्ठमणि व सचं वत्थु नियमईए मुणह. ता किमेवं अन्यओ भोर कओ. एवमायनिऊण विम्हियमणा परं पमोयमुवगया जणणिजणगा, पुरंदरोऽवि जिणं नमिउं दिवं गओ. तेण पुण 51 उवज्झाएण जे केऽवि पयत्था भयवओ वागरेंतस्स सम्ममवधारिया तयणुसारेण सुसिलिटुं विरइयं इंदवागरणंति।भय-18
पि निरुवसग्गं कमेण पत्तो तरुणत्तणं, तयणुभावेण य तस्स सुसिणिद्धसुहुमकसिणकुंचिरकेसपासेण विराइयं छत्तागारमुत्तिमंग, सवणमूलावलंबिणा नलिणेणं व नयणजुयलेणोवसोहियं वयणं, अञ्चंतसस्सिरीएण रयणेणं व सिरिवच्छेण पसाहियं कणयसलसिलापिहुलं वच्छत्थलं, गंभीरदक्षिणावत्ताए सप्पुरिसचित्तवित्तीएव नाभीए अलंकियं झसाणु
रूवमुयरं, हंसतणुरुहकोमलेहिं लोमेहिं करिकराणुरूवं मंडियं जंघाजुयलं, अंगुलीदलग्गविप्फुरंतनहावलीए चिंताम-16 है। णिपरंपराएव सोहियं जयपडागामगरमच्छाइलक्खणलंछियं चरणकमलं ।
___ अन्नं च-भाविरमपायमासंकिऊण मन्ने जिणस्स पढमंपि । हिययाओ नीहरिउं ठियं व केसेसु कुडिलत्तं ॥ १॥
॥१२७॥
Jain Educatio
inelibrary.org
For Private Personal Use Only
n