________________
एवं विहस्स दुविणयविलसियं खमसु एकवारं मे । पयईएऽवि हु जे पणयवच्छला हुंति सप्पुरिसा ॥३॥ इय खामित्ता भुवणेकवंधवं पणमिऊण सो तियसो। गयणयलं उप्पइओ चलंतमणिकुंडलाभरणो ॥४॥ भयपि खणं एक कीलित्ता ताहिं ताहि कीलाहिं । चेडसुहडंगरक्खहि परिवुडो नियगिहमि गओ ॥५॥ अह समहिगढवच्छरपज्जाए जयगुरुमि जायंमि । हरिसियमणो नरिंदो तिसलाए पुरो इमं भणइ ॥६॥ देवि ! कुमारो संपइ गहणसमत्थो कलाकलावस्स । वट्टइ ता उवणिजउ लेहायरियस्स पढणत्थं ॥७॥ इय भणिए देवीए जएकनाहो महाविभूईए । हविओ पसत्थतित्थुत्थसलिलभरिएहिं कलसेहिं ॥८॥ नासानीसासोझं चक्खुहरं हरिणलंछणच्छायं । परिहाविओ य पवरं सुकुमारं देवदूसजुयं ॥९॥ मणिमउडकडयकुंडलतुडियपमोक्खेहिं भूसणेहिं च । सुरवरसमप्पिएहिं अलंकिओ तक्खणं चेव ॥ १०॥ सिद्धत्थनरिंदेणवि नीसेसकलाकलावकुसलमई । अज्झावगो महप्पा वाहरिओ निययभवणंमि ॥ ११ ॥ एग महप्पमाणं ठवियं सिंहासणं च तस्स कए । अन्नं च थेववित्थरमुवणीयं जयगुरुनिमित्तं ॥ १२॥ अह जाव नोवणिजइ सामी अज्झावगस्स पढणत्थं । सक्कस्स ताव चलियं सिंघासणममलमणिरुइरं ॥ १३॥ ता ओहिनाणेणं मुणिउं जयनाहपढणवुत्तंतं । चिंतेइ अहह मोहो कह विलसइ जणणिजणगाणं? ॥१४॥ जं सयलसत्थपरमत्थजाणगं जयगुरुपि पढणत्थं । अज्झावगस्स संपइ समप्पिङ अभिलसंतित्ति ॥१५॥
२२ महा.
Jain Education
Lalitional
For Private Personel Use Only
Enelibrary.org