________________
रागोविहु थेवुप्पन्नपणयभावोऽवि भाविभयमीओ । वाढं कुणइ व वासं करचरणतलाधरतलेसु ॥२॥
एवं च भयवंतं तरुणत्तणमुवगयं रूवविणिजियदेवदाणविंदसंदोहं नाऊण सेसमहीवईहिं नियनियधूयापाणि-18 ग्गहत्थं पेसिया वरगपुरिसा सिद्धत्थनरिंदसमीवे, विन्नत्तो य तेहिं राया, जहा-देव ! अहे वद्धमाणकुमाररूवाइरेगरंजियमणेहिं नरिंदेहि अप्पणप्पणधूयावरणत्थं तुम्ह सगासे पेसिया ता साहेह किमिह पञ्चुत्तरं ?, रन्ना जंपियं-सम्म-2 मालोचिऊण कहिस्सं, वच्चह ताव तुम्भे निययावासेसु, एवं भणिए अवकंता ते पुरिसा, नरिंदेणवि साहिओ एस8 वइयरो तिसलादेवीए, एयं च आयन्निऊण हरिसभरनिब्भराए जंपियं तीए-देव! तुम्ह पुत्तपसाएण पावियाई मए पावणिज्जाई, अणुभूयाई अणणुभूयपुच्चसुहाई, जइ पुण इम्हि तस्स वीवाहमहूसवं पेच्छामि ता कयकिच्चा है होमि, रन्ना वुत्तं-जइ एवं ता देवि ! वचसु कुमारसमीवं, पनवेसु य तं विवाहनिमित्तं, देवीए भणिय-महाराय!
न जुजइ पढमं चिय तत्थ मह गंतुं, लज्जापहाणो हि कुमारजणो होइ, ता सिक्खविऊण पेसिजंतु तप्पणइणो, एवं 8 * वुत्ते रन्ना पेसिया कुमारसमीवे पाणिग्गहणपडिवजावणत्थं पणइणो, तेहि य गंतूण सविणयं जयगुरुणो साहिओ से
तदादेसो, तं सोचा भगवया भणियं-भो महाणुभाव! किं न मुणह मम चित्तवित्तिं ? नोवलक्खह विसयविरागं?2 न जाणह गिहवासपरिहरणाभिलासं ? जेणेवमुल्लवह पाणिग्गहणविसए, तेहिं भणियं-कुमार! मुणेमो सवं, किंतु अणुवत्तणिज्जं अम्मतायाण वयणं अलंघणिज्जा नियपणइणो, न खलु दुलहो पच्छिमकाले गिहपरिचायभावो, न यावि
Jain Educa
Pnjainelibrary.org
t
For Private 8 Personal Use Only
ional