________________
शक्तिप्रशंसा सुरसर्पपराकरणं.
श्रीगुणचंद देवलोए सोहम्माए समाए अणेगदेवकोडिपरिवुडस्स सहस्सनयणस्स पुरओ जायतेसु तियसेहिं समं विविहसमुल्लावेसु महावीरच०
धीरत्तणगुणवन्नणपत्थावे भणियं पुरंदरेण-भो भो सुरा! अपुवं किंपि भयवओ बद्धमाणसामिस्स बालत्तणमणुपत्तस्सवि ४प्रस्ताव:
धीरत्तणं सरीरपरकमो य, जं न तीरइ केणावि बलपगरिसकलिएण देवेण दाणवेण वा सयमेव पुरंदरेण वा भेसिउं, ॥१२५॥
परकमेण वा पराजिणिउंति । एवं च निसामिऊण एगो सुरो अर्चतकिलिट्ठचित्तत्तणओ अतुच्छमिच्छत्तुच्छाइयविवेयत्तणओ य चिंतिउमारद्धो, कह?
जह तह जंपियरम्मं सच्छंदुद्दामचिट्ठियसणाहं । मुक्काववायसंकं धन्ना पार्वति सामित्तं ॥१॥ | किं संभविज एवं जं बालंपिहु न खोभिउं सक्का । अविचिंतणिजमाहप्पसालिणो देवदणुवइणो ? ॥२॥ .
अहया हत्थट्ठियकंकणस्स किं दप्पणेण परिमिणणं ? । गंतूण सयं चिय तस्स धीरिमं लहु परिक्खामि ॥३॥
एवं संकप्पिऊण जत्थ सामी अभिरमइ तत्थ आगंतूण तरुवरस्स हिदुओ खोभणत्थं एगं महापमाणसरीरं अंजणपुंजगवलगुलियापडलकसिणप्पभोलिसामलियवणनिगुंजं तंबचडचूडाइरेगरत्तलोयणं विजुदंडचंचलललंतलोलजीहाजुयलं उकडकुडिलवट्टलकक्खडफडाडोवकरणदच्छं जुगक्खयखुभियसमीरघोरघोसं अणाकलियपयंडरोसवेग।
तुरियगमणं संमुहर्मितं दिवमहाविसं सप्परूवं विउच्वइ, सामीवि तं तहारूवं लीलाए अवलोइऊण जुन्नरज्जुखंडं व है! वामहत्थेण उहुं दूरे निच्छुभइ, ताहे देवो विचिंतेइ-एसो एत्थ न ताव छलिओ । अह पुणोऽवि सामी तिंदूसएण
CARRAORREARRING
॥१२५॥
Jain Education
a
l
For Private & Personel Use Only
NEnelibrary.org