________________
श्रीगुणचंद महावीरच० ४ प्रस्तावः
मेरुचालनमभिषेकश्च.
॥१२१॥
POORAKASHAARAAR
निंदियनियकुवियप्पो खामिऊण बहुप्पयारं भगवंतं जिणेसरं पाणिपरिगहियकलसे तियसे भणिउमाढत्तो- भो भो विबुहा!| जह सिरिरिसहजिणिदो ण्हविओ पुर्वि इहेव तियसेहिं । तह चरिमतित्थनाहंपि न्हवह मोत्तूण कुषियप्पं ॥१॥ | एगसरूवबलचिय निभंतं जेण सबजिणनाहा । तणुगुरुलहुयत्तं पुण न कारणं वीरिउल्लासे ॥२॥
एवं च सुरवइवयणाणंतरमेव समकालं निवडियं सयलकलसेहितो सारयससिमऊहजालं व गयणसुरसरिजलपडलं तुसारहारधवलं जिणोवरि खीरोयहिजलं, एवं च पट्टे जिणाभिसेगेदुंदुहीपडहभंभाहुडुकाउलं, वेणुवीणारखुम्मिस्सहयमद्दलं । झल्लरीकरडकंसालरवबंधुरं, घोरगंभीरभेरीनिनायुद्धरं ॥१॥
काहलारावसंबद्धखरमुहिसरं पूरियासंखसंरवुत्थरवनिब्भरं । पलयकाले व गजंतघणवंदयं, ताडियं सुरोहिं चाउविहाउजयं ॥२॥ हरिसभरनिन्भरुन्भिन्नरोमंचया, केवि संथुणहिं जिणु तियस नचंतया । अवरि वरसुरहिं मंदारकुसुमुक्कर, मुयहिं गंधश्वभसलावलीकब्बुरं ॥३॥ केवि फोडिंति मल्लच तिवई सुरा. सिंहनायं च मुंचंति हरिसुद्धरा। कुणहिं गलगजियं अवरि हयहेसियं, केवि य किर रासयं दिति करणंचियं ॥ ४ ॥
॥१२१॥
Jain Educati
o
nal
For Private Personel Use Only
Marainelibrary.org