________________
अनि हरिसेण विरइंति गलदरं, केवि मुट्ठीहिं ताडिंति विस्संभरं ।। केइ कलसे य खीरोयजलप्ररिए, तक्खणं निति तियसाण हत्थंतिए ॥५॥॥ इय जहिं सुरसंघेण निहणियविग्घेण वहिजइ सबायरेण ।
तर्हि जिणवरमजणि भवभयतजणि किं वन्निजइ मारिसिण? ॥ ६ ॥ जिणाभिसेगे य वट्टमाणे सचे सुरिंदा छत्तचामरध्यकडुच्छ्यपुप्फगंधहत्था पुरओ पमोयपुलइयंगा आणंदवियसियच्छा ठिया । अह अचुयसुरेसरे जिणं ण्हविऊण विरए पाणयाइणो देविंदा नियनियपरिवारपरियरिया महाविभवेणं सोहम्माहिवई मोत्तूण तीसंपि कमेण जिणं अभिसिंचंति । तयणंतरं च ईसाणिदो भयवंतं उच्छंगे धरितो सिंहासणे निसीयइ, सोहम्माहिवईवि चउहिसिं तित्थयरस्स चत्तारि धवलवसहे संखदलुजले रमणिजसरीरे विउच्चइ, तेसिं च अट्ठसिंगग्गेहितो अहखीरोयसलिलधाराओ उड्ढे गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे संठवेइ, अन्नेहि य बहुएहिं खीरोयकलससहस्सेहिं अभिसिंचइ, एवं कमेण निबत्तिए मजण महू
सवे परमपमोयभरपुलइयंगो सोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीसघुसिणेणं | || अंगमालिंपइ, सियसुरभिकुसुमेहिं पूयावित्यरं विरएइ, सवालंकारविभूसियं च करेइ, पुरओ य ससिकलाधवलेहि |
अक्खेहिं दप्पणभद्दासणवद्धमाणकलसमच्छसिरिवच्छसत्थियनंदावत्तलक्खणे अट्ठमंगलके समालिहइ, बउलतिलयकण
Jain Educat
i onal
For Private & Personel Use Only
COMjainelibrary.org