________________
२१ महा०
Jain Education
तथा - चलिरमंदर भारसंभग्गसिरन मिरभुयगाहिवह दूरमुक्त दुद्धरु घरायलु, विलुलंतकुलसेलगणु तुट्टबंधु डोलिओ विसंटुलु । उस्सिखलभयभरविद्दुर उद्धयसुंडादंड अनिवारण दिसिवारणवि गमणि पयट्ट पड ॥ ४ ॥
।
खुभियदारुणमच्छ कच्छवयपुच्छच्छडताडणेण उच्छलंत कल्लोल - संकुलगयणंगणविगयसिहमुक्कमेरवियरंतमहिजल अइवेगप्पवणप्पहय हल्लियसयलसमुह । नज्जइ जगबोलण भणिय चाउद्दिसिहिं रउहु ॥ ५ ॥ सूरसस हरतारयाणंपि विवरंमुहपट्टियई तक्खणेण सबई विमाणई, भयभीएण सुरगणेण अइजवेण उज्झियसगाई चिमणं मणुसुरवहुनिवहु जाउ विसंटुलचेडु, मरणासंकिउ खयरजणु गिरिकंदरिहिं पइहु ॥ ६ ॥
एवं विभमाणे तिहुयणसंखोहे पंचनमोकारसुमरणपरायणे चारणमुणिगणे विविहा उहनिवहमणुसरंते अंगरक्खसुरसमूहे पर्यडकोवुडमरभीमो घडियनिडालभिउडिभासुरो करकलियकुलिसो सुराहिवो भणिउमाढतो - अहो सो एस संतिकम्मसमारंभेऽवि वेयालसमुल्लासो भोयणपढमकवलकवलणेऽवि मच्छियासन्निवाओ पुन्निमाचंदपढमुग्गमेवि दाढाकडप्पदुष्पिच्छो विडप्पागमो जं सयलमंगलालयस्स अणप्पमाहप्पवलणिहाणस्स तित्थेसरस्सवि जम्मणमहूसवसमए एरिसो विग्धो समुट्ठिओ, केण पुण अकालकुवियकयंतसंगमूसुएण देवेण दाणवेण य जक्खेण रक्खसेण निय भुयसामत्थवित्थारदंसणट्टयाए वा जिणमहिमावलोयण मच्छरेण वा भुवणसंखोहदंसणको ऊहलेण वा कओ हवेजत्ति जायसंसओ ओहिन्नाणं पउंजइ । तओ दिवनाणमुणियजिणचलणचंपणुकंपियमेरुवइयरो तक्खण संहरियको बुग्गमो
।
For Private & Personal Use Only
ainelibrary.org