________________
श्रीगुणचंदन आदाय ताई खीरोयसलिलपडिपुनपुन्नकलसा य । अचुयसुराहिवइणो विणयप्पणया समप्येति ॥ ३॥
अभिषेक महावीरच अह सो अच्चुयदेविंदो दह्ण अभिसेयसमग्गसामग्गिं जायहरिसो सिग्घमासणाओ उद्वित्ता दसहिं सामाणिय- मेरुचालनं. ४ प्रस्ताव
सहस्सेहिं तायत्तीसाए तायत्तीसेहिं चउहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियावईहिं ॥१२०॥ चचालीसाए आयरक्खदेवसहस्सहिं संपरिवुडो तेहिं विमलतित्थत्थखीरनीरपरिपन्नहिं विमलकमलपिहाणेहिं
| गोसीसचंदणपमुहपहाणवत्थुगन्भिणेहिं सब्बोसहीरससणाहेहिं बहुसहस्ससंखेहिं महप्पमाणेहिं कलसेहिं विउविएहिं साभाविएहि य परेणं पमोएणं भगवओ भुवणिक्कबंधवस्स चरमतित्थयरस्स जंममजणमहूसवं काउं समुवटि-का ओत्ति । एत्यंतरे चिंतियं सुरिंदेण, जहालहुयसरीरचणओ कहेस तित्थेसरो जलुप्पीलं । सहिही सुरसत्थेणं समकालमहो खिविजंतं ? ॥१॥ एत्तियकुंभजलुप्पीलपेल्लिओ गरुयगंडसेलोऽवि । पल्हत्थिज्जइ नूणं किमेत्थ जुत्तं न याणेमो? ॥२॥ इय एवं कयसंकं सकं ओहीऍ जिणवरो नाउँ। चालइ मेरूंचलणंगुलीए बलदसणाए॥३॥ तचालणे य-चंगतुंगिमरुद्धगयणग्गपरिकंपिय, सिहरसयकडयडंततड वियडविहडिय ।
॥१२ ॥ टलटलियटोलोवलविच्छिन्नटंकदोत्तडविनिवडिय ॥१॥ कंदरगयकेसरिविहियगलगजियरवभीम । पवियंभियचाउदिसिहि पडिसय निस्सीम ॥२॥
ACROSAGARMACARECORK
Jain Educat
i onal
For Private Personel Use Only
Knjainelibrary.org