________________
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ ११५ ॥
Jain Educatio
अन्नया य निष्फण्णसस्सोवसोहिए पणट्ठरोगमा रिपमुहाणिट्ठे जणवए नियनियधम्मकरणुजएसु समणलोएस उवसंतपयंडुडुमरेसु परोप्परं नराहिवेयु पमुक्कचाडभडचोरभयासु विलसंतीसु पयासु रेणुपडलविगमरमणिजासु जणमणानंददाइणीसु सयलदिसासु उज्जाणतरुकुसुमसंबंधगंधुडुरेसु पयाहिणाव त्तपरिभ्रमणरमणिज्जेसु मंद मंद वायंतेसु | समीरणेसु परमविजय साहगेसु सबसउणेसु गंभीरघोसासु सयं चिय वजंतीसु विजयदुंदुभीसु चेत्तसुद्धतेरसीए सुरभवचवणकालाओ आरम्भ नवहं मासाणं अद्धद्रुमाण य राईदियाणं विइकंताणं उच्चद्वाणं गएसु महागहसु अड्ढरत| समए हत्थुत्तराजोगमुवागए चंदे तिसलादेवी पुत्रदिसिव पयासियसयलजीवलोयं भयवंतं दिणयरं व भवियजणरहंगमिहुणकयपरमसंतोसं पसूयत्ति ।
तयणंतरं च पवरपंचवण्णरयणविणिम्मियविविहविमाणमालारूढेहिं पहयपडुपडहपमुहजयतूरेहिं उक्कुडिसीहनायकलयलमुहलेहिं पवराभरणमणिविच्छुरियगयणंगणेहिं पहरिससमुल्लसंतसरी रेहिं अणेगेहिं देवेहिं देवीहि य इंतेहिं | पडिनियत्तमाणेहि य देवलोयपुरिंपिव रमणिजं अमंदाणंदसंदोहजणगं च कुंडग्गामनयरं जायंति । सिद्धत्थरायभवणे य चेसमणवयणाणुवत्तिणो जंभगा सुरा रयणकणगवत्थाहरणवासं वरिसंति, पत्तपुप्फफलगंधचुण्णवासं च मुयंति । अह जाए सूइकम्मपत्थावे अहोलोगवत्थवा चउसामाणियसहस्स परिवुडा सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं परियारिया - भोगंकरा भोगवई, सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुप्फमाला अनिंदिया ॥ १ ॥
1
For Private & Personal Use Only
गर्भस्य दशा
जन्म च
॥ ११५ ॥
nelibrary.org