SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ४ प्रस्तावः ॥ ११५ ॥ Jain Educatio अन्नया य निष्फण्णसस्सोवसोहिए पणट्ठरोगमा रिपमुहाणिट्ठे जणवए नियनियधम्मकरणुजएसु समणलोएस उवसंतपयंडुडुमरेसु परोप्परं नराहिवेयु पमुक्कचाडभडचोरभयासु विलसंतीसु पयासु रेणुपडलविगमरमणिजासु जणमणानंददाइणीसु सयलदिसासु उज्जाणतरुकुसुमसंबंधगंधुडुरेसु पयाहिणाव त्तपरिभ्रमणरमणिज्जेसु मंद मंद वायंतेसु | समीरणेसु परमविजय साहगेसु सबसउणेसु गंभीरघोसासु सयं चिय वजंतीसु विजयदुंदुभीसु चेत्तसुद्धतेरसीए सुरभवचवणकालाओ आरम्भ नवहं मासाणं अद्धद्रुमाण य राईदियाणं विइकंताणं उच्चद्वाणं गएसु महागहसु अड्ढरत| समए हत्थुत्तराजोगमुवागए चंदे तिसलादेवी पुत्रदिसिव पयासियसयलजीवलोयं भयवंतं दिणयरं व भवियजणरहंगमिहुणकयपरमसंतोसं पसूयत्ति । तयणंतरं च पवरपंचवण्णरयणविणिम्मियविविहविमाणमालारूढेहिं पहयपडुपडहपमुहजयतूरेहिं उक्कुडिसीहनायकलयलमुहलेहिं पवराभरणमणिविच्छुरियगयणंगणेहिं पहरिससमुल्लसंतसरी रेहिं अणेगेहिं देवेहिं देवीहि य इंतेहिं | पडिनियत्तमाणेहि य देवलोयपुरिंपिव रमणिजं अमंदाणंदसंदोहजणगं च कुंडग्गामनयरं जायंति । सिद्धत्थरायभवणे य चेसमणवयणाणुवत्तिणो जंभगा सुरा रयणकणगवत्थाहरणवासं वरिसंति, पत्तपुप्फफलगंधचुण्णवासं च मुयंति । अह जाए सूइकम्मपत्थावे अहोलोगवत्थवा चउसामाणियसहस्स परिवुडा सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं परियारिया - भोगंकरा भोगवई, सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुप्फमाला अनिंदिया ॥ १ ॥ 1 For Private & Personal Use Only गर्भस्य दशा जन्म च ॥ ११५ ॥ nelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy