________________
श्रीगुणचंद, महावीरच ४ प्रस्तावः
विंशतिस्थानकाराधन.
॥११॥
करुणोयहिणो गुरुणो पंचविहायारधरणधीरस्स । अणुवकयजणाणुग्गहभावं सम्मं पसंसंतो ॥४॥ सद्धम्मसिढिलचित्ते सत्ते धम्मे थिरीकरेमाणे । परियायपमुहथेरे उबव्हंतो य भयवंते ॥५॥ ससमयपरसमयपरूढगाढसंसयसहस्सनिम्महणे । सुस्सूसंतो निचं बहुस्सुए साहुणो पवरे ॥६॥ मासदुमासतिमासाइविविहतवकम्मकरणपडिबद्धे । विस्सामणाइणा तह तवस्सिणो पडिचरेमाणो ॥७॥ अंगाणंगसरूवे सुयंमि सव्वन्ननिच्छियत्थंमि । अणवरयं गयचित्तो तयस्थपरिभावणुजत्तो॥८॥ तत्तत्थसहहाणप्पहाणसम्मत्तपवरवत्थुमि । संकाइदोसजालं परिहरमाणो पयत्तेण ॥९॥ नाणाईणं उवयारपमुहविणयंमि बहुविगप्पंमि । अइयारपरंपरयं वजंतो निउणबुद्धीए ॥ १० ॥ पडिलेहणापमजणपमुहावस्सयविहीसु विविहासु । सद्धम्मबद्धलक्खो खलियं निचंपि रक्खंतो ॥११॥ सीले पिंडुग्गमपभिइदोसविरहा वएसु पंचसुवि । पाणवहाईएसु य विसोहयंतो य मालिन्नं ॥ १२ ॥ पइसमयं संवेगाइभावणाजालभावणुजुत्तो । ससरीरेऽविहु निचं ममत्तबुद्धिं अकुणमाणो ॥ १३ ॥ बज्झम्भंतररूवं बारसभेयंपि घोरतवकम्मं । अनिगृहियनियसत्ती आयरमाणो य पइदिवसं ॥१४॥ धम्मोवगारिसाहूण वत्थकंवलपमोक्खमुवगरणं । देंतो कोहाईणं निचं चायं कुणंतो य ॥ १५ ॥ आयरिओज्झायतवस्सिथेरसाहम्मियाण सेहाणं । कुलगणगिलाणसंघे वेयावचंमि वटुंतो ॥ १६ ॥
॥११॥
Jain Education
For Private Personal Use Only
Enelibrary.org