________________
हत्थं मोहमहावत्तदुत्तरिलं निरंतरुन्भवंतजम्मणमरणकल्लोलमालाउलं कसायकलुसपंकसंकुलं वियरंतविविहायंकनक्कचकाउलं वियारगोअरुत्तिण्णऽण्णाणतिमिरभरगुविलं पयइदुग्गेज्झमज्झं पयइभीसणं पयइविवागदारुणं पयइनिग्गुणं पयइकिलेसायासाइदुक्खसंखोहकारणं रणं व कायराणं सव्वहा चिंतिजमाणमवि परमरोमुद्धोसजणगं भव| समुहं निरवज्जपव्वज्जाजाणवत्तेण सुवद्वेण नाणदंसणविहिसंछाइयछिड्डेणं संवरवज्जलेवेणं संगमाविद्धेण तवपवणज - वेणं अणुलग्गेणं वेरग्गमग्गंमि अक्खोभेण विसुत्तियावीईहिं पडिपुण्णेण अणेगसी लंगरयणसहस्सेहिं तुम्हेहिं कन्नधारेहिं झत्ति समुत्तरिउं समीहामित्ति, सूरिणा भणियं - महाराय ! मा पडिबंधं करेहि, तओ नंदणनरिंदो पुत्तारो - वियरज्जभारो वाहिं व मोत्तूण रायलच्छि विहगोन्त्र पंजराओ घरवासाओ निक्खंतो, जाओ य तिगुत्तिगुत्तो पंचसमिइजुत्तो जियपरीसहो निहयपंचिंदियपसरो समणो समयपावोति । तओ कमेण अहिगयएक्कारसंगो कडाणं कम्माणं पुव्विं दुप्पडिकंताणं खवणत्थं मासंमासेण अणिक्खित्तेणं कायरदुरणुचरेणं घोरेणं तवोकम्मेणं अप्पाणं सोर्सिंतो अप्पविद्धविहारेणं विहरइ । तित्थयरत्तलाभवीयभूयाई वीसइ ठाणाई सम्मं फासेइ य, कहं ? - सव्वजगजीवबंधुरबंधवभूए जिणे जियकसाए । सिवपंथसत्थवाहे तत्थाहिं गिराहिं थुणमाणो ॥ ववगयजरमरणभए सिवमय लमणतमक्खयं पत्ते । परमेसरे यं सिद्धे समिद्धसोक्खे नमसंतो ॥ २ ॥ सन्नाणचरणदंसण महाभरुद्धरणपचलसहावं । चाउधन्नं संघं एवं सरणंति मन्नंतो ॥ ३ ॥
१ ॥
Jain Educatinational
For Private & Personal Use Only
jainelibrary.org