________________
मरणे नियाणबंध निवत्तिय सुरसुहं च भोत्तूणं । पोयणपुरे तिविट् परिपालिय वासुदेवत्तं ॥ २२ ॥ मूयाए पियमित्तो चक्कित्तं संजमं च अणुचरि। छत्तग्गाए नंदण नरनाहत्तं च पवजं ॥२३॥ परिपालिय बीसइकारणेहिं तित्थाहिवत्तमजिणिउं। पाणयकप्पा चविउं कुंडग्गामंमि नयरंमि ॥ २४ ॥ सिद्धत्थरायपुत्तो होउं जंतूणमुद्धरणहेउं । सविरई पवजिय दुविसहपरीसहे सहिउं ॥२५॥ केवललछि लहिउं संपत्तो मोक्खसोक्खमक्खंडं। अट्टाहि पत्थावहिं सिद्धताओ तह कहेमि ॥२६॥ __ द्वादशभिः कुलकम् ॥ अहवाकत्थ भुवणेकपहुणो चरियं अम्हारिसो कहिं कुकई १ । साहसमिममसममुयहिपवाहतरणाभिलासोध ॥ २७ ॥ तहवि हु गुरुजणवयणोवरोहओ मुद्धलोयसुहबोहं । विरएमि चरियमेयं खमियवं एत्थ सूरीहिं॥२८॥ एत्थ य पत्थुयचरिए नाणाविहसंविहाणगाइन्ने । अमयजलकुलतुल्ले महलकल्लाणवल्लीणं ॥२९॥ कत्यवि जइवि हु किंपिप्पसंगओ किंपि बुहृवयणाओ। सत्यंतराणुसरणाओ किंपि किर भण्णइ अउचं ॥३०॥ चरिएयरंति तहवि हु न संकियचं कहिँपि कुसलेहिं । उवकहपमुहं एत्तो पजत्तं बहुपसंगेणं ॥३१॥ विशेषकम्
स्थ समत्थावरविदेहालंकारकप्पकप्पपहुमणिमउडविडंकविविहरयणक संतडिंबडमरं अमरागारसमुत्तुंगसिंगसमुवहसियहिमगिरिवरं वरवरुलियकणयकलहोयपमुहमहागरसोहियवसुंधराभोगं
D
Jan Educa
r.jainelibrary.org
For Private & Personal Use Only
t
ional