________________
श्रीमहा० चरित्रे १प्रस्ताव:
मंगलं संक्षिप्तवृत्तं.
दंसियसमग्गसग्गापवग्गमग्गाण गोयभाईणं । गुणवंताण गुरूणं थुणामि पयपंकयं निचं ॥९॥ इय संथवणिजप्पयपणाममाहप्पनिहलियविग्यो । भवाण सोक्खमूलं धम्मुवएसं पयंपेमि ॥१०॥ जलहिजलगलियरयणं व दुल्लुहं पाविऊण मणुयत्तं । पुरिसत्थजणकजे उजमियत्वं बुहजणेणं ॥११॥ तत्थ पुरिसत्यमत्थयचूडामणिविब्भमो परं धम्मो । सो पुण पइदिणसच्चरियसवणओ हवइ भवाणं ॥१२॥ तस्स य धम्मस्स जिणो पणायगो संपयं महावीरो। चरियपि उ तस्सेव य सुणिजमाणं तओ जुत्तं ॥ १३॥ तं पुण निस्सेसागमसमुहसवणासमत्थसत्ताणं । निउणेणावि न गुरुणा समग्गमवि तीरए वोतुं ॥ १४॥ ता जह भुवणेकगुरू निप्पडिमपभावधरियधम्मधुरो। मिच्छत्ततिमिरमुसुमूरणकमिहिरो महावीरो ॥१५॥ अचंतमणंतमणोरपारभववारिरासिमणवरयं । पुर्व परियट्टिय तिरियतियसपुरिसाइभावेणं ॥ १६ ॥ ओसप्पिणी इमीए पढम चिय गामचिंतगभवंमि । नीसेससोक्खमूलं सम्मत्तमणुत्तमं पत्तो ॥ १७॥ ततो पाविय देवत्तमुत्तमं भरहचकवाद्विस्स । मिरिइत्ति सुओ होउं काउंजिणदेसियं दिक्खं ॥१८॥ दुस्सहपरिसहनिम्महियमाणसो पयडिउंतिदंडिवयं । मिच्छत्तविलुत्तमई कविलस्स कुदेसणं काउं ॥१९॥ तदोसेणं अयराण वडिउं कोडकोडिसंसारं । छम्भवगहणे पुणरवि पारिवजं पवजित्ता ॥२०॥ दीहं संसारं हिंडिऊण रायग्गिहमि रायसुओ। होऊण विस्सभूई घोरं संजममणुचरित्ता ॥२१॥
Jain Education
For Private Personal use only
Chinelibrary.org