________________
तीए जंपियं-ता कीस नियत्तेसि मं?, कुमारेण भणियं-मग्गगाढपरिस्समकारणेण नियत्तेमि, जइ पुण अवस्समेवागंतवं
मए समं ता पउणा भवसु, विमुंचसु भवणनिवासाभिरई परिचय सुकुमारत्तणंति, सीलमईए भणियं-एसा समसुह-६ दू दुक्खसहा जाया पगुणम्हि, तओ करकलियसरासणो पिढिप्पएसबद्धतोणीरो सुयजुयलसमेयाए सीलमईए सहिओ
सुहपसुत्तेसु नयरलोएसु पसंतेसु गीयरवेसु सट्टाणनिविहेसु अंगरक्खेसु पमत्तेसु जामकरिघडाधिरूढेसु सुहडेसु इओ तो पेसिएसु नियचेडगेसु नीहरिओ नयराओ कुमारो, अविच्छिन्नप्पयाणएहिं परं रजंतरं गंतुं पवत्तो य । | इओ य आयन्निऊण कुमारस्स विदेसगमणं सयलोऽवि नयरीजणो मुक्तकंठं विलविउमारद्धो, मंतिणोऽवि परिचतनीसेसरजवावारा हरियसबस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उबलंभिउं पवत्ता, कहं विय ? तिलतसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो । पुचि करिंसु इहि पञ्चयमेत्तेऽवि नो पुट्टा ॥१॥ ता देव! जुत्तमेयं काउं किं तुम्ह थेवकजेवि? । रजभरधरणधीरो जमेस निवासिओ कुमरो ॥२॥ किं एगदुकुंजरकएण नियजीयनिविसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा? ॥३॥ किं वा विंझमहागिरिपरिसरधरणीऍ कुंजरकुलाई । हरियाई तकरहिं जं देवो ववसिओ एवं ॥४॥ इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारण? । नियडिंभदुट्टचेट्टावि जणेइ जणयस्स संतोसं ॥५॥ पररजेसु य अजसो अम्हाण पयासिओ तए नणं । जह नरसिंघनराहिवरजमुवेक्खंति गुरुणो य॥६॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org