________________
श्रीगुणचंद 18 कारणं १, खणंतरं निरुद्धकंठं चिट्ठिय दीहुण्हुण्हमुक्कनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरंतवाहप्पवाहं परामुसियलो-16 नरविक्र महावीरच० यणजुयलं भणियं पुरिसेहि-कुमार! निब्भग्गसिरसेहरा किं साहेमो ?, कुमारेण भणियं-कहं चिय?, पुरिसेहिं भणियं- मस ४ प्रस्तावः जेण तुम्हेहिं सह दुस्सहो दीहविरहो भविस्सइत्ति, इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं
प्रवास:. ॥९७॥ कुमारण-किं कुविओ ताओ निविसयमाणवेइ ?, रायपुरिसेहिं भणियं-कहमेयं परुसक्खरं देवदुलहाणं तुम्ह भणि
जइ ?, सयमेव जाणह तुब्भे जमेत्थ पत्तकालं, तओ वत्थतंबोलाइणा पूइऊण रायपुरिसा सट्ठाणे पेसिया कुमारेण, वाहराविया य निययसेवगा, भणिया य-भो महाणुभावा! वारणसिरवियारणकुविएण ताण निविसओ आणत्तोम्हि, ता गच्छह नियट्ठाणेसु तुब्भे, अवसरे पुणरवि एजहत्ति, सम्माणिऊण सप्पणयं पेसिया, देवी य सीलमई भणिया, जहा-गच्छसु पिए! तुमंपि पियहरं, पत्थावे पुणरवि एजाहि, सा य खणमवि विओगदुक्खमसहमाणी जमुणाजलसच्छहं सकजलं नयणवाहप्पवाहं मुंचंती रोविउं पयत्ता, संठविया कुमारेण तेहिं तेहिं महुरवयणेहिं, नेच्छइ य सा खण-1 मवि विओगं, तो भणिया कुमारेण-पिए ! दुग्गा मग्गा आजम्मसुहलालियाणं दढमजोग्गा य, असंजायसरीरबला
यलपरिवडा य तंसि. ता विरम सन्बहा ममणग्गह कुणमाणी इमाओ असग्गहाओत्ति, सीलमईए भणियं-15 ॥९७॥ अजपुत्त! तइया तारण तुह किमुवइट्ठ?, कुमारेण भणियं-न सरामि, सीलमईए जंपियं-मम एकचिय धूया एसा अचंतं निबुइठाणं छायव सहचरी जह हवइ सया तह तए किचंति, कुमारेण भणियं-पिए! सुमरियमियमियाणि,
CARSAGARLSORREX
Jain Educati
o
nal
For Private Personal Use Only