________________
*
घलीभूओ मओ इव मुच्छिओ इव दढपाससहस्ससंजमिओइव निचलो ठिओकरी, तओअवयरिऊण कुमारेण संठविया 8 |सा भूमिगया इत्थिया, विमुक्का य समीहियपएसंमि, सयंपि गओ नियमंदिरं, सोऽवि करिवरो गहिओ आरोहहिं, पारद्धो अणवरयजलघडसहस्सखेवेण सिसिरोवयारो, पयट्टावियाई चायविसोहणाई, महाविमद्देण नीओ निययावासे, निवेइयं नरवइणो जहावित्तं, रुटो राया, परं सोयमुवागओ, भणिउमाढत्तो य
रे रे वचह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽवि निहए अजवि इह वसइ जोऽलजो ॥१॥ अबो साहसतुट्टाएँ तीए देवीऍ सुंदरो दिन्नो । पुत्तो अमित्तख्यो देवाविहु विप्पयारंति ॥ २॥ नूणं मूढो लोओ तम्मइ पुत्तस्स जो निमित्तंमि । न मुणइ एवंविहदोससाहणे पयडसत्तुत्तं ॥३॥ अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुहो कहं होजा? ॥४॥ नीसेसरजसारं एयं जयकुंजरं हणतेण । कह मह सावेक्खत्तं पुत्तेण पयासियं भण? ॥ ५॥ ता जह पुत्र एक्कण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेण्हि निस्सारह वेरियं एयं ॥ ६ ॥ जो एरिसं अणत्थं वीसत्यो कुणइ वसइ निस्संको। सो नूग ममंपि विणासिऊग रजंपिहु हरेजा ॥७॥
इय पुणरत्तं नरवइस्स निच्छयमुवलब्भ विमणदुम्मणा गया कुमारसमीवं रायपुरिसा, तं च पणमिऊण सामव१७ महा०18यणा निविट्ठा एगदेसे, पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण-किं भो! गाढमुश्विग्गा दीसह ?, साहह किमेत्थ
OSASPROCESSERACE*
Jain Educat
WMainelibrary.org
For Private & Personal Use Only
i onal