________________
श्रीगणचंद ता गिण्हह नियमुदं सह भवणधणेहिं मोकलह अम्हे । न सहिस्सामो एत्तियमवजसरयफंसणं देव! ॥ ७ ॥ ता गिण्हह नियमुह सहम
मत्रिणां महावीरच० इय मंतीहिं भणिए राया संजायचित्तसंतायो । अन्भुवगयनियदोसो ताहे ते भणिउमाढत्तो ॥८॥
रोष कुमा४ प्रस्ताव मरिसह मम अवराहं जमपुच्छिय एरिसं कयं कजं । नो कोवभराओ जो जुत्ताजुत्तं मए नायं ॥९॥ रान्वेषणं. ॥९८॥
जह तुम्भे भणह तहा न कोऽवि दोसेऽवि चयइ नियपुत्तं । इय वइयरछउमेणं मन्ने लच्छीऍ छलिओऽहं ॥१०॥
जं पुण इय दोसाओ मंतित्तविमोयणं कुणह तुम्भे । एसेव निरंजणसामिभत्तिजुत्ताण होइ मई ॥११॥ . केवलमेको पुत्तो रजसमत्थो गओ विदेसंमि । तुम्हेवि उवेक्खह मं उभयं सोढुं न सकोऽहं ॥ १२॥
ता संपयं पसीयह रजं चिंतेह लहह कुमरस्स । सबत्थावि पउत्तिं एत्तो रोसेण पजत्तं ॥ १३॥ 81 एवं गाढनिबंधेण पडिवन्नं मंतिजणेणमेयं, पेसिया य सयलदिसासु बरतुरयाधिरूढा पुरिसनियरा कुमारनेसण-31 CIनिमित्तं. गया य सबत्थ, निरूविओ सबजत्तेण, न केणवि दिसाभागमेत्तंपि वियाणियं, तओ कइवयवासराई
वियरिय तेसु तेसु ठाणेसु अकयकजेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविट्ठस्स मंतिजणसमेयस्स नरिंदस्स | ठाकुमाराणुवलंभवुत्तंतो, तं च सोचा अचंतं सोगं कुणंतो राया वागरिओ मंतीहिं-देव! अलं परिदेविएण, न5
कयाइ करतलाओ विगलिओ पुणोवि पाविजइ चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइEne रायलच्छी, न गाढमकारणावमाणिओ नियत्तइ सप्पुरिसजणो, राइणा भणियं-जइ पढममेव सो तुम्हेहिं नियत्तिओ
HARDCORECARDCROCODACOCROCOCCC
Jain Education
a
l
For Private
Personel Use Only