________________
9CROSSESAMSUNSAMACHAR
राइणा भणियं-सोऽवि एवं चेव परंमुहो हविस्सइ, मंतिसामंतेहिं वुत्तं-देव! मा एवं जंपह, जओ अपोरिसे(परिमे)ओ
तस्स बलपगरिसो असंभावणिजो निजुद्धपरिस्समो अणाइक्खणिज्जा मल्लविजाए कोसल्लया,किं बहुणा ?, नरसिंहनरवइ-14 हैं साहसतोसियाए भगवईए जो दिण्णो तस्स किं वन्नियवं?, सरीरमेत्तेण चेव सो नररूवो सेसगुणेहिं निच्छियं देवोत्ति, Pएयं च समायण्णिऊण संजायहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव! एयं तं विण्णवणिजंति, राइणा भणियं-12
भह ! वररयणपुनकेसरिगुहत्व सेसाहिमत्थयमणिव समगं चिय भयहरिसे जणेइ विण्णत्तिया तुज्झ, दूएण कहियंदेव ! एवमेयं, तओ राइणा अद्धच्छीए पेच्छियं कुमारवयणं, कुमारोऽवि तक्खणं चिय उडिओ निवडिओ रण्णो चरणेसु, भणिउमाढत्तो य-ताय! समाइसह किं कीरउत्ति?, राइणा भणियं-कुमार! निसुणियं तए दूयवयणं?, केरिसो वा तुह भुयदंडपरक्कमो ?, कुमारेण भणियं-ताओ जाणइ, तओ राइणा जोग्गयमुवलब्भ अब्भुवगयं मल-18 जुझं, सम्माणिऊण सट्ठाणं पेसिओ दूओ, गओ जहागय, निवेइयं च तेण जहावित्तं देवसेणरण्णो, जाओ से परमो 8 पमोओ, निरूवियं परिणयणजोग्गं लग्गं, पेसिया य वरागरिसगा पहाणपुरिसा, अणवरयपयाणएहिं पत्ता जयंतिनयरिं, विरइओ आवासो, अणुरूवसमए दिट्टो राया, सिटुंनियकजं, तओ पउरकरितुरगसुहडकोडिपरिवुडो पेसिओ | तेहिं समं कुमारो, पत्तो कालक्कमेण हरिसपुरनगरसमीवे,
तो तं इंतं नाउं, रन्ना काराविओ पयत्तेणं । वंसग्गबद्धधयचिंधबंधुरो झत्ति नयरमहो ॥१॥
ARRAIOASIS LAOROCASA
JainEducationa tional
ForPrivate sPersonal use Only
Jainelibrary.org