________________
श्रीगुणचंद महावीरच. ४ प्रस्ताव:
॥९३॥
विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा मग्गा । खित्वा य कुसुमपयरा रणज्झणिरभमंतभमरउला ॥२॥ हरिविक्रनचंतनाडइजा तालायरकहगपवररमणिजा । जाया चउक्कचच्चरचउम्मुहप्पमुहदेसावि ॥३॥
माभ्युप
गमः ठाणे ठाणे रइया दसद्धवण्णेहिं सुरभिकुसुमेहिं । विच्छित्तिविचित्ताओ लंबंतुद्दामदामाओ ॥४॥ भवणंपि तस्स जोग्गं निरूवियं सत्तभूमियं रम्मं । चंदणरसलिहियपसत्थसस्थियं थंभसयकलियं ॥५॥ तं नत्थि जं न विहियं कुमरागमणे पुरंमि नरवइणा । अहवा हरिसुक्करिसा पुरिसा किं किं न कुंवंति ? ॥ ६॥
एत्थंतरे समागया पहाणपुरिसा, पणमिऊण भणियं तेहि-देव! वद्धाविजह तुब्भे पुरसमीवसमागयकुमारकुसलोदंतसवणेण, तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंदमंडलाणुकारिणा छत्तेण धरिजमाणेणं निग्गओ राया कुमाराभिमुहं, खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपण यं पुटो यसरीरारोग्गयं, दहण कुमारसरीरसंठाणसिरिं चिंतियं रणा-निच्छियं इयाणि विण-15 स्सइ कालमेहमल्लस्स बाहुबलमडप्फरोत्ति, अह मुहुत्तमेत्तमणुगच्छिय पुवनिउत्तनियनियठाणेसु पेसिओ कुमारपरियरो, कुमारोऽवि विमुक्को तंमि चव पासाए, दवावियाई करितुरयाईण जोग्गासणाई, कुमारस्सवि कए पेसिया ॥ ९३॥ पउरवंजणभक्खभोयणसमिद्धा रसवई, कयं च अन्नपि तकालोचियं करणिजं, आहृया य अवरण्हसमए पहाणपुरिसा, भणिया य-भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसह कालमेहमलस्स विजएण
52-56
Jain Education
a
l
For Private & Personel Use Only
nelibrary.org