________________
४ प्रस्तावः
श्रीगुणचंद निहओ जह उठिओ पुणोऽविहु निष्फंदो जह हओ पच्छा सुरसुंदरीहिं खित्तो जह कुसुमभरो समागया देवी जामशानवमहावीरच० दिनो तीए वरो जह सा अहंसणं पत्ता जहा पोरसिवो निवेयमुपगओ पढिओ य मरणत्यं जह पुबबइयरो तेग चोदितिः।
है संठिओ (निवेइओ) जह व संठपिओ जह परिचियविजाहरविमाणमारुहिय सो गओ नमिउं संखेवणं तह नरवरेण है ।८९॥ सिटुं समत्थंपि, सोचेमं हरिसिओ मंतिवग्गो, पयट्टिओ य नयरीए महंतूसवोत्ति।
अह अन्नया कयाई चंपयमालाएँ रायमहिलाए । दुहिसत्तरपखणंमी दीणाणाहाण दाणे य ॥१॥ देवगुरुपूयणंमी पणईणं चिंतियत्यदाणे य । उप्पण्णो दोहलओ विसिट्ठगम्भाणुभावेण ॥ २॥ जुम्म । चिंतेइ य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गम्भं वहति सुहं ॥३॥
एवं च अपुजंतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिव किसत्तणमणुभषिउं पवत्ता देवी । अन्नया य पुट्टा नरवइणा-देवि ! किमेवं पइदिणं किसत्तणं पावेसि ?, साहेसु एयकारणं, गाढनिबंधे सिटुं तीए नियमणवंछियं, ताहे परं पमोयमुबहतेण विसेसयरं पूरियं नरिंदेण, माणियडोहला व धरणिव निहाणसंचयं दिसब नलिणीनाहं सुहंसुहेणं गभं वहमाणी देवी कालं गमेइ, अण्णया य पडिपुण्णेसु नवसु मासेसु अट्ठमराइदिएसु सुभेसु तिहि
॥८९॥ करणनक्खत्तमुहुत्तेसु पुरंदरदिसिब दिणयरं कोमलपाडलकरपडिपुण्णसबंगोवंगसुंदरं पुत्तं पसूया । तओ सहरिसं गयाओ नरिंदभवणमि चेडीयाओ, दिवो राया, भणिओ य-देव! वद्धाविजसि जएण विजएण य तुमं, जो
bin Educatio
n
al
For Private & Personal Use Only
library.org