________________
इयाणि चेव पसूया देवी चंपयमाला, जाओ य समुजोतियसयलदिसामंडलो तेयरासिव पुत्तोत्ति, इमं च सोचा नरि-12 देण दिन्नं तासिं भूरि पारिओसियं, को दासित्तविगमो, आहूया पहाणपुरिसा, समादिट्ठा य जहा पयट्टेह नीसेसनयरीए तियचउक्कचचरेसु खंदमुगुंदसूरिंदंगयमुहमंदिरेसु य परममहूसवं, वियरह अणिवारियपसरं कणयदाणं मुयह ६| चारगाहिंतो जणंति वुत्ते जं देवो आणवेइत्ति भणिऊण पुरीए पारद्धं तेहिं वद्धावणयं। कह चिय?,-पंचप्पयारवन्नयविरइयसुपसत्यसत्थियसमूहं । विक्खित्तक्खयदोवापवालसोहंतमहिवीढं ॥१॥
रहसपणचिरतरुणिगणवच्छत्थलतुट्टहारसिरिनियरं । अन्नोन्नावहरियपुण्णपत्तवटुंतहलबोलं ॥२॥ पडिभवणदारविरइयवंदणमालासहस्सरमणिजं । कमलपिहाणामलपुन्नकलसरेहंतगेहमुहं ॥३॥ वजंताउजसमुच्छलंतघणघोरघोसभरियदिसं । चिन्ताइरित्तदिजंतदविणसंतोसियत्थिगणं ॥४॥ पमुइयनीसेसजणं कुलथेरीकीरमाणमंगलं । इय नरवइकयतोसं वद्धावणयं कयं तत्थ ॥५॥
एत्यंतरे मंतिसामंतसेणावइसत्यवाहपमुहा पहाणलोया गहियविविहतुरयरयणसंदणपमोक्खविसिवत्थुवित्थरा ६ |गंतूण नरवई वद्धाविसु?
इओ यसो घोरसिवो विजाहरेहि नेऊण समप्पिओ जयसेहरस्स कुमारस्स, तेणावि पिउणोध गुरुणोच तदागमणे कओ परममहूसवो, पुट्ठो य एसो पढमदंसणाओ आरम्भ सव्ववुत्तंतं, धरिओ पहाणविलेवणभोयणदिवंसुयदाणपुरस्सरं |
SHAHARACTECH
Jain Educa
t ional
For Private & Personel Use Only
Trainelibrary.org