________________
श्रीगुणचंद सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुत्तरं राय नरसिंह! ॥२॥
चम्पकमामहावीरच० रना भणियं जइया नियरजसिरिं समग्गमणुहवसि । मम संतोसनिमित्तं तइया साहिजसु सवत्तं ॥३॥
लाखमः ४ प्रस्ताव
एवं काहंति पयंपिऊण विजाहरेहिं परियरिओ । दिवविमाणारूढो सो झत्ति गओ जहाभिमयं ॥ ४ ॥ ॥८८॥ रायावि पत्ततिहुयणरायसिरिवित्थरं पिव सयलसुकयसंचयपत्तोवचयंपिव समत्थपसत्थतित्थदंसणपूयं पिव अप्पाणं
मन्नंतो पाणिपइट्ठियखग्गरयणो गओ नियभवणं, निसण्णो सेजाए सुत्तो खणंतरं समागआ निद्दा, निसावसाणे य| रणज्झणंतमणिनेउररवाणुमग्गलग्गचकंगखलियचंकमणा अणायरसट्ठाणणिउत्तलट्ठकंचीकलावप्पमुहाभरणा सहरिस-11 पधावियखुजिवामणिपुलिंदिपमोक्खचेडीयाचकवालपरिवुडा पविठ्ठा चंपयमाला देवी, दिट्ठो राया निद्दावसनिस्स-3) हसेज्जाविमुक्कसवंगोवंगो, भणियं चऽणाए-परिणीयपुत्तिओ इव हयसत्तू इव विढत्तदविणोच परिपढियसबसत्थोवर निभयं सुयइ नरनाहो, अह खणंतरे पवजियाई पाभाइयमंगलतूराई पयडीहूयाई दिसिमुहाई, पढियं मागहेणलंघेउं विसमंपि दोसजलहिं गंजितु दोसायरं, गोत्तं पायडिउं सवीरियवसा चंकमिउं भीसणे।
आसाअंगसमुभवेण महसा सारेण संपूरिउं, सूरो देव ! तुमं पिवोदयसिरिं पावेइ सोहावहं ॥१॥ हूँ एवं च निसामित्ता पबुद्धो राया, चिंतिउमाढत्तो य-अहो सारस्सयंपिव वयणं जहावित्तवत्थुगम्भं कहं पढियं है। ॥८८॥ | मागहेण ?, एवमेव पुणो पुणो परिभावमाणो उढिओ सयणाओ, अवलोइया य हरिसवसवियसंतनयणसहस्सपत्ता
**GARA AS ROUGE
SAMACHALEGACANCREASE
Jan Education
For Private
Personal Use Only