SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ निस्वंता पत्ता एत्तियं भूमिभाग, एत्थ आगएहि व निसामिओ तुम्ह सद्दो, को पुण भीसणे मसाणे एत्तिववेलं होहित्ति कोऊहलेण सुणतेहि कुमारपञ्चाणयणकालागएहिं पुरा तुम्ह निसुयसहाणुमाणेण पवभिन्नायत्ति, ता कुणह पसायं जयसेहरकुमारजीवियदाणेण, एत्यंतरे विण्णायपरमत्येण भणियं पत्थियेण-भो महासत्त! परिचय फरुसभावं, पणयभंगभीरूणि भवंति सप्पुरिसहिययाणि ता अंगीकरसु एएसि पत्थणं, घोरसियेण भणियं-महाराय ! बाढं विरतं मम रज्जादीहिंतो चित्तं, गाढपावनिबंधणं खु एयं, रण्णा भणियं-मा मेवं जपेसु, जओ| सन्नायं दिसओ विसिट्ठमुणिणो पालितयस्साणिसं, सासितस्स विसिट्टनीइ मणुए दाणाई दितस्स य । धम्मो होइ नियस्स यस्समइणो रजेवि संचिट्ठओ, नो साहुस्स स सत्थवजियविहीजुत्तस्स गुत्तस्सवि ॥१॥ घोरसिवेण भणियं-महाराय! एवमेवं, राइणा भणियं-जह एवं ता गच्छह सुम्भे, पडिच्छह [विजयसेहरकुमारपृयापडिवत्ति, घोरसिवेण भणिय-महाराओ निवेयइ तं कीरइत्ति, तओ पहरिसिया विजाहरा, सायरं पणमिर्ड तेहिं राया विन्नत्तो-अहो महायस ! परमत्थेण तुम्भेहिं दिन्नं अम्ह पहुणो जीषियं, अह पमुक्ककवालपमुहकुलिंगो-15 वगरणो विओगबेयणावसविसप्पमाणनयणंसुधाराधोयवयणो घोरसियो गाढमालिंगिय नरपाइं सगग्गयगिरं भणिउमाढत्तो कुम्भमतिमिरुभामियलोयणपसरेण तुज्झ अवरद्धं । जं किंपि पावमइणा तमियाणि खमसु मम सर्व ॥ १॥ Jan Educa For Private Personel Use Only Nainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy