________________
श्रीगुणचंद रियदियंतरा विचित्तमणिभूसणकिरणकचुरियमसाणंगणा गयणाओ ओयरिया विजाहरा, परमपमोयमुक्त्वहंता निव- जयशेखरमहावीरचडिया घोरसिवचरणेसु, भणिउमाढत्ता य-देव! अम्हे गयषयल्लहपुराहिवविजयरायविजाहरिंदसुएण सिरिजयसे- नरागमनं. ४ प्रस्ताव
हररायकुमारेण पेसिया तुम्ह आणयणनिमित्तं, ता कुणह पसायं, आरुहह इमं समुडुयविजयजयंतीसहस्साभि-14 ॥८७॥ रामं उज्झंतकसिणागरुकप्पूरपूरसुरहिधूवधूमंधयारियदिसाभोगं मणिकणगरयणरइयविचित्तविच्छित्तिभित्तिभागं कुसु
मावयंसाभिहाणं बरविमाणं, घोरसिवेण भणियं-भो विजाहरा ! मुयह मम विसए पडिबंध, अन्नोऽहमियाणि विगय-18 भोगपिवासो, विजणविहारेसु रण्णेसु जाया निवासबुद्धी बद्धा मिगकलेस सयणसंबंधसद्धा पलीणो मायामोहो जलमजालाकलावकवलियमिव पेच्छामि जीवलोयं, ता जहागयं गच्छह तुम्भे, जहादिटुं च से निवेएजहत्ति, विजा
हरेहिं भणियं-मा भणह एयं, जो जहिणाओ तुम्ह पासाओ गओ जयसेहरकुमारो तदिणादारब्भ जाओ रहनेहै उरचक्कवालपुरनाहेण सिरिसमरसिंघखेयराहिवइणा सह महासमरसरंभो निवडिया अगसुहडा, कहमवि महाक-दू
टेण निप्पिट्ठो सो अमरतेयाभिहाणो दमित्तो. घडिया इयाणि परोप्परं संधी, कयाई अनोऽन्नघरेसु भोयणवत्थदाणाई, अओ एत्तियकालं नियकजकोडिवावडत्तणेण संपयमेव नाओ तुम्ह अडविनिवाडणपामोक्खो वइयरो, कुमारेण तओ अचंतजायतिवसोगसंदभेण विसज्जिया अम्हे सब्यासु दिसासु तुम्हाबलोयणत्थं, भणिया य-अरे |सिग्धं जत्थ पेच्छह तं महाणुभावं तत्तो सव्वहा आणेजह, नन्नहा भोयणमहं करिस्सामि, तओ सव्वत्थ निउणं निउणं|
COMCOMSASAMSAMSUCAMSALA
ROS
nin Educati
o
nal
For Private Personel Use Only