SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ४ प्रस्तावः ॥ ८४ ॥ Jain Education एमाई पणयसाराई वयणाई भासतो भणिओ मए सोमदत्तो - पियवयंस! किं सोयविहुरो हवसि ? किं वा निय भवणधणाइयं समप्पेसि ? किमेवं तुह पणयसारो पयडीभविस्सइ ? को वा अन्नो ममाओवि तुह पाणपिओ ? किं वा तुह दंसणाओऽवि अन्नं ममेहागमणप्पओयणं ? ता धीरो भव, अच्छउ सङ्घस्ससमप्पणं, तुह जीवियंपि ममायत्तं चैत्र, तओ काराविओऽहं ण्हाणविलेवणभोयणपमुहं कायचं, खणंतरेण पुच्छिओ मए - पियवयंस! साहेसु किमि - याणिं काय?, सोमदत्तेण भणियं -देव ! किं निवेदेमि ?, मं एकं पमोत्तूर्ण अन्ने सवेऽवि मंतिसामंता दढपक्खवाया विजयसेणे, नेच्छंति नाममवि तुह संतियं भणिउं, जइ सो कहवि आगमिस्सर तहावि एयस्स चेत्र रजं, जओ एयस्स मुद्धा मती अम्ह दढं वसवत्ती येवंपि वयणं न विलंघेइत्ति, विजयसेणो पुण नियसरीरमेत्तेण तुम्ह विरहे वाढं परितम्मइ, भणइ य - जइ एइ जेट्टभाया ता धुवं समप्पेमि रजधुरं, जहाजेटुरजपालणमेव अम्ह कुलधम्मोत्ति, एवं ठिए किंपि न जाणिजइ जुत्ताजुत्तं, ता एत्थेव अलक्खिजमाणो तुमं चिट्ठसु कइवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं, मए भणियं एवं हवउत्ति, तओ सोमदत्तेण सामेण य दंडेण य भेएण य उवप्पयाणेण य आढत्ता मंतिसामंतादओ मेइउं, निडुरवज्जगंठिपिव न य केणवि भिजंति उवाएणं, नाओ य तेहिं समागमणवइयरो, निवारिया य रायदुवारपाला जहाँ न सोमदत्तस्स रायभवणे पवेसो दायवोत्ति, विजयसेणस्सवि सिठ्ठे जहा तुम्ह जेहभाया | पंचतं गओत्ति निसामिज्जइत्ति, तेणावि एवं निसामिय कओ महासोगो; पट्टियाई मयकिचाईति, एवंति मह For Private & Personal Use Only अटवीतः सोमदत्तगृहे गमनं. ॥ ८४ ॥ ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy