________________
AACARRACCORR-CARSEX
लेएंतो गामागरे निरूवितो धम्मियजणकारावियाई समुत्तुंगसुंदरागाराइं सुरमंदिराई कप्पडिओ इव दाणसालासु पा
वित्तिं कुणमाणो अणवरयपयाणएहिं पत्तो सरजसीमासन्निवेसं, तत्थ य कइवयदिणाणि वीसमिय पुणरवि चलिओ नियनयराभिमुहं । इंतेण य सुणिऊण नियलहुभाउणो विजयसेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नृणं विजयसेणेणाहिट्ठियंमि रजे न जुत्तं तत्थ मे गमणं । जेण
पुवकयधम्मकम्माणुभावओ पाविऊण रजसिरिं। चिंतामणिव्व दाउं को बंछइ वल्लहस्सावि? ॥१॥ पिच्छामि तहाविय मित्तमंतिसामंतवयणविन्नासं । जं नहूँ नणु रज्जं तं दिळं हरणकालेऽवि ॥२॥
इह चिंतयंतो पत्तो कमेण सिरिभवणनयरं, अलक्खिजमाणो पुरजणेण पविटो सहपंसुकीलियस्स सोमदत्ता-16 भिहाणस्स वयंसस्स गिहे, सो य ममं दट्टण झडत्ति जायपचभिन्नाणो सहरिसं पाएसु निवडिय गाढं परन्नो, भणिउमाढत्तो
तुह विरहे मम नरवर! वरिसं व दिणं न जाइ पजंतं । हिमहारचंदचंदणरसावि दूरं तर्विति तणुं ॥१॥ भवणं पेयवणं पिव पणइणिवग्गो य डाइणिगणोब । सयणावि भुयंगा इव न मणंपि मणा सुहाविति ॥२॥ एत्तियदिणाई लोएण धारिओ कहवि गुरुनिरोहेण । जंतो इण्हि विदेसे जइ नाह! तुमं न इतोऽसि ॥३॥ तो एवं वरभवणं एसो धणवित्थरो इमे तुरया। एसो किंकरवग्गो पडिवजसु तं महीनाह!॥४॥
Jain Educati
onal
For Private Personal Use Only
dainelibrary.org