________________
श्रीगुणचंद महावीरच० ४ प्रस्ताव
जयशेखरगमनं.
॥८२॥
एयस्स मग्गणकए सवत्थवि पेसिया खयरसुहडा । जं एको चिय पुत्तो एसो सिरिखयरनाहस्स ॥ २८ ॥ ता जयसेहरकुमरं पेसह एयं जहा समप्पेमो । सुहिसयणजणणिजणयाण दंसणुकंठियमणाणं ॥ २९ ॥ भणिओ मए स खयरो कुमार! तुह परियणो भणइ किंपि । ता साह तुम चिय किं पुणेसि पञ्चुत्तरं देमो ॥३०॥ कुमरेण तओ भणियं एगत्तो तुज्झ असरिसो पणओ। एगत्तो गुरुविरहो दोन्निवि दोलंति मह हिययं ॥३१॥ ताहे विसिट्ठभोयणदिवंसुयरयणभायणाईहिं । सम्माणिऊण कुमरो सट्टाणं पेसिओ स मए ॥ ३२॥ तेणावि भणियमेयं नरिंद! कारण एस वचिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिव्वसिही ॥३३॥ घरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुक्खलक्खंपि अक्खिवह ॥ ३४ ॥ इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणामं सपरियणो अइगओ गयणं ॥ ३५ ॥ ..
अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्टसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियपि वेलं विलंबि नियरजकज्जाइं अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकज्जकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमार-2 णउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कइवयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायन्नणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणचिरवारविलासिणीचित्तपयक्खेवनिरिक्खणण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्हुत्तरजाणणेण य
ASSAGAAAAAA
Jain Education
For Private & Personal Use Only
W
elibrary.org