SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ४ प्रस्ताव जयशेखरगमनं. ॥८२॥ एयस्स मग्गणकए सवत्थवि पेसिया खयरसुहडा । जं एको चिय पुत्तो एसो सिरिखयरनाहस्स ॥ २८ ॥ ता जयसेहरकुमरं पेसह एयं जहा समप्पेमो । सुहिसयणजणणिजणयाण दंसणुकंठियमणाणं ॥ २९ ॥ भणिओ मए स खयरो कुमार! तुह परियणो भणइ किंपि । ता साह तुम चिय किं पुणेसि पञ्चुत्तरं देमो ॥३०॥ कुमरेण तओ भणियं एगत्तो तुज्झ असरिसो पणओ। एगत्तो गुरुविरहो दोन्निवि दोलंति मह हिययं ॥३१॥ ताहे विसिट्ठभोयणदिवंसुयरयणभायणाईहिं । सम्माणिऊण कुमरो सट्टाणं पेसिओ स मए ॥ ३२॥ तेणावि भणियमेयं नरिंद! कारण एस वचिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिव्वसिही ॥३३॥ घरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुक्खलक्खंपि अक्खिवह ॥ ३४ ॥ इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणामं सपरियणो अइगओ गयणं ॥ ३५ ॥ .. अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्टसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियपि वेलं विलंबि नियरजकज्जाइं अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकज्जकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमार-2 णउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कइवयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायन्नणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणचिरवारविलासिणीचित्तपयक्खेवनिरिक्खणण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्हुत्तरजाणणेण य ASSAGAAAAAA Jain Education For Private & Personal Use Only W elibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy