________________
विणोयंतो चिट्ठामि ताव अयंडविहडियभंडभंडुड्डामरो जुगंतपणचिरभेरवपहयडमडमेंतडमरुयनिनायनिहुरो खरनहर-181 निहारियमयगलगलगजियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंतपडिसद्दयसहस्सदुविसहो समुष्ट्रिओ हलबोलोत्ति, तं च सोऊण विष्फारिनयणजुयलो सयलदिसिमंडलमहमवलोयमाणो पेच्छामि तडिदंडपयंडकरवाल-11 वावडकरे भवणंगणमभिसरते हणहणहणत्ति भणते विजाहरे, ते य दळूण मम परियणो भयभरथरहरंतसरीरो करुणाई दीणाई वयणाई समुल्लवितो सयलदिसासु सिग्घं पलाओत्ति, ताहे पहरणरहिओ एगागीवि ठाऊणाहं तेसिं संमुहं जंपिउमेवं पवत्तो य-रेरे किंगलगहियव निरत्ययं विरसमारसह ? के तुभे? केण पेसिया ? किं वा आगमणकजं ?, तेहिं भणियं-रे रे नरिंदाहम! तइया अम्ह पहुणो सत्तुरक्खणेण वयणमवगणिय संपयं धिट्टयाए अयाणमाणो इव के तुब्भे केण पेसिया किं वा आगमणकजंति पुच्छसि, जइ पुण विसेसकहणेण तूससि ता निसामेहि, अम्हे विजा-18| हरा रहनेउरचकवालपुरविजाहरनरिंदसिरिसमरसिंघनंदणेण वेरिखयरासमप्पणपरूढगाढकोवानलेन सिरिअमरते
यकुमरेण तुह दुविणयतरुफलदंसणत्थं पेसियत्ति, मए भणियं-जइ एवं ता जहाइटें उवचिट्ठहत्ति, तओ अखयसरीरं शाचेव में गहिऊण उप्पइया ते गयणमग्गेण, गया य दूरदेसं, मुक्को य अहं एगस्थ भयंगभीमे गिरिनिगुंजे, भणियं च |
मए-किं रे! एवं मुंचह? ज नेव पहरह, तेहि भणियं-एत्तिया चेव पहुणो आणा, पहुचित्ताणुवत्तणं हि सेवगस्स धम्मो, एवं भणिय उप्पइया ते तओ ठाणाओ। अहंपि कोइलकुलगवलगुलियसामलासु सयलदिसासु केसरिकि
Jain Educa
t ional
For Private Personel Use Only
OMjainelibrary.org