________________
असहहणाओं मए स परियणो वारिओ खरगिराहिं । अघडंतमेवमन्नं न भासियव्वं मह पुरोत्ति ॥१५॥ सयमवि दिटुंजं जुत्तिसंगयं तं वयंति सप्पुरिसा । सहसत्ति भासियाई पच्छाऽपत्थंव बाहिति ॥१६॥ रविकरपसरोव जणे घणपडलच्छाइओऽवि विप्फुरिओ। अह एस वइयरो गोविओऽवि पणयाणुरोहेण ॥ १७ ॥ रायभवणाओ सगिहमि एगया आगओऽम्हि पेच्छामि । सयमेव तं कुमित्तं अणजकजंमि आसत्तं ॥ १८॥ | दह्ण तं तहट्ठियमेगंते जाव चिंतिउं लग्गो । नियपरियणपरियरिओ तावेस पलाइओ झत्ति ॥ १९ ।। अहमवि पहरणसहिओ नियथोवपहाणपुरिसपरियरिओ। तस्साणुपहे लग्गो सोऽवि य असणं पत्तो ॥२०॥ मणपवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणंमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि ॥ २१ ॥
परियणपुरिसावि मए सयलासु दिसासु पेसिया पुवं । एयस्स विणासकए अहमेको एत्थ संपत्तो ॥२२॥ || असहायं मं द९ एसो सहसत्ति जुल्झिउं लग्गो । एत्तो अन्नं सवं जायं तुम्हंपि पञ्चक्खं ॥ २३ ॥
एत्थंतरंमि सन्नाहकरणदढगूढकायदुद्धरिसा। भूमियलं पेक्खंता खयरा तत्थागया तुरियं ॥२४॥ पुट्ठा य मए साहह किं भो तुझं समागमणकजं ? । तेहिं कहियं सामी इह सुबइ निवडिओ अम्हं ॥ २५ ॥ सो दंसिओ य तेसिं तो ते दट्टण तस्स पडियरणं । अच्चंतहरिसियमणा मं पइ भणिउं समाढत्ता ॥२६॥ संमं कयं नराहिव ! जमेवमेयस्स पालणा विहिया। एयकए बाढं परितप्पइ खयरनरनाहो ॥ २७॥
AOSASSOCIACIOS. **A
JainEducation
For Private
Personel Use Only
he
R
aininelibrary.org