________________
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ ८१ ॥
Jain Education
tional
सुरसिद्धजक्खरक्खसकिंनरकिंपुरिसमिहुणरमणिजो । सुरहिवरकुसुमत रुखंड मंडिउद्दामदिसिनिवहो ॥ २ ॥ विजाहररमणीजणरमणीयं विजियसवपुरसोहं । तत्थऽत्थि गयणवल्लभनयरं नामेण सुपसिद्धं ॥ ३ ॥ तत्थ य या निवसइ समग्गविज्जा सहस्सबलकलिओ । पणमंत खयरमणिमउडकिरीडटि विडिक्कियग्गकमो ॥ ४ ॥ नियबलतुलियाखंडलपरक्कमो गुरुपयावहयसत्तू । तिहुयणविक्खायजसो नामेणं विजयराओत्ति ॥ ५ ॥ रूवाइगुणसमिद्धाए तस्स भज्जाए हिययदइयाऍ । कंतिमईए पुत्तत्तणेण जाओ अहं एको ॥ ६ ॥ पकओ पुरे पमोओ मह जम्मे तत्थ खयरराएणं । करिणो मोत्तूण परे विमोइया बंधणेहिंतो ॥ ७ ॥ अह सुपसत्यंमि दिणे सम्माणिय पणइसयणगुरुवग्गं । जयसेहरोत्ति नामं ठवियं मम गुरुजणेणंति ॥ ८ ॥ गणगणपरिसक्कण मोक्खविज्जाओ गाहिओ अहयं । अह तरुणभावपत्तो गुरूहिं परिणाविओ भजं ॥ ९ ॥ पउमावइत्ति नामेण पवरविज्जाहरिंदकुलजायं । रुवाइगुणगेणंण विजयपडायंव कामस्स ॥ १० ॥ जुम्मं । एस पुण वइरिखयरो रहनेउरचक्कवालपुरपहुणो । सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति ॥ ११ ॥ बालवयस्सो मम गाढरूढपेमाणुबंधसव्वस्सो । विस्सासपयं सधेसु पुच्छणिजो य कज्जे ॥ १२ ॥ सहसयणपाणभोयणचं कमणट्टाणकरण निरयाणं । अम्हं दोहरि कालो वोलइ दढमेकचित्ताणं ॥ १३ ॥ अह परियण मज्झं निवेश्यं एगया रहट्ठाणे । जह एस तुज्झ मित्तो विरूवचारी कलत्तंमि ॥ १४ ॥
For Private & Personal Use Only
जयशेखरवृत्तम्.
॥ ८१ ॥
ainelibrary.org