________________
Jain Educatio
| चेयणा उम्मीलियं नयणनलिणं अवलोइयं दिसिमंडलं आलविओ पासवत्ती परियणो-भो भो महायस ! कहमहमिह महीवट्टे निवडिओ ?, कत्थ वा वेरिविज्जाहरो ?, को वा एस देसो ?, किंणामं इमं नयरं ? को वा एसो छत्तच्छायानिवारियरविकरपसरो परिचलंतधवलचामरजुयलो मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठह महायसो नराहिवइत्ति ?, इमं च सोच्चा निवेदयं से परियणेण गयणपडणाओ आरम्भ सर्व जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासन्ने ठाऊण जोडिय करसंपुढं विन्नविउमाढत्तो - महाभाग ! धन्ना सा महिमहिला जीसे तं पई कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं धन्ना ते सुहडा जे तुह कज्जे तणं व नवि गणंति नियजीवियं, अहो ते परोवयारित्तणं अहो सप्पुरिसकम्माणुवृत्तित्तणं अहो नियकज्जनिरवेक्खया अहो सरणागयवच्छलत्तणं, न सङ्घहा मम | मणापि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिट्ठोसि, मए भणियं - महाभाग ! अणवेक्खिय| जुत्ताजुत्तवियारो हयविही जं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ, अणणुभूयपुत्रमवि पावंति विसमं दसाविवागं, सवहा असरिसमिमं जेण न कयाई रंभाथंभो सहइ मत्तमायंग गंडयल कंडूवुच्छेयं, (न रेहइ जुजमाणो मुणालतंतू) पासंमि, को पुण साहेसु एत्थ वइयरो ?, खयरेण भणियं-किमेत्थ कहियवं ?, पञ्चक्खमेव दिठ्ठे महाणुभागेणं, मए भणियं सम्मं निवेएसु, खयरेण भणियं-जह को ऊहलं ता निसामेसु -
कलहोयकूलकोडीविराइओ रयण कोडिविच्छुरिओ । वेयहगिरी तुमएवि निसुनिओ भरहखेत्तंमि ॥ १ ॥
ational
For Private & Personal Use Only
ainelibrary.org