________________
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
1104 11
Jain Education
जहा पारद्धं, मुणिणा भणियं - तओ सो भयवं हुयासणो- उन्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुज्झं वंछियफलनियरं कप्परुक्खोव ॥ १ ॥ राइणा भणियं - जइ एवं ता सव्वहा आगमिस्सं चउद्दसीनिसाए, एस अत्थो साहियवोत्ति, पडिवन्नं च तेण, अह कयकुसुम तंबोलदाणसम्माणे सट्टामि गए घोरसिवे राया निव्वत्तियदेवयाचरणकमलपूयापडिवत्तीहिं तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणचउद्दसीए आहूयं मंतिमंडलं, निवेइयं रहस्सं, पुच्छियं च संपयं किं कायव्वंति ?, मंतीहिं पभणियं देव ! किंपागफलाईपिव मुहंमि महुराई परिणइदुहाई अन्नादं तदियराई दुहावि दीसंति कज्जाई, अत्थस्स संसओऽविद्दु पवित्तिउत्ति किं तु निद्दिट्ठो, अविमुक्काविस्सा सेहिं सव्वहा उज्जमेयचं, एवं भणिए राइणा कुसुमतंबोलाइदाणपुवगं सम्माणिऊण मंतिवग्गो पेसिओ सगिहे, जाए य रयणिसमए सयं कयवे - | सपरियत्तो नियत्तियपीढमद्दाइपरियणो समग्गबलि फलफुलपमुहसाहणपडलसमेओ करकलियतिक्खग्गखग्गमंडलो घोरसिवसमेओ अलक्खिजंतो अंगरकखेहिं अमुणिजंतो दासचेडचाडुकारनियरेहिं वारिजमाणो पवत्तिज्जमाणो य पडिकूलेहिं अणुकूलेहि य अणेगेहिं सउणेहिं सवंगनिविविसि ट्ठरक्खामंतक्खरो संपत्तो महीवई महामसाणदेसं । जं च केरिसं ? -
tional
निलीणविज्जसाहगंपवूढपूयवाहगं, करोडिकोडिसकडं, रडंतधूयकक्कडं ।
For Private & Personal Use Only
हुताशतर्पणस्वीकृतिः.
।। ७५ ।।
lainelibrary.org