________________
Jain Educatio
सिवासह स्ससंकुलं मिलंतजोगिणीकुलं, पभूयभूयभीसणं कुसत्तसत्तनासणं ॥ पघुट्टदुट्ठसावयं जलंततिचपावयं, भमंतडाइणीगणं पवित्तमं समग्गणं ॥ १ ॥ कह कह कहट्टहासोवलक्ख गुरुरक्खलक्खदुप्पेच्छं । अइरुक्खरुक्खसंबद्धगिद्धपारद्धघोररवं ॥ २ ॥ उत्तालतालसद्दुम्मिलंत बेयालविहियहलबोलं । कीलावणं व विहिणा विणिम्मियं जमनरिंदस्स ॥ ३ ॥
तत्थ य निरूविओ सलक्खणभूमिभागो घोरसिवेण, खित्तं च बलिविहाणं कया खेत्तवालपडिवत्ती खणिया वेइया भरिया खाइरंगाराणं मसाणसमुत्थाणं, भणिओ य राया- अहो सो एस अवसरो ता ददमप्पमत्तो ईसाणकोणे | हत्थसयदेससंनिविट्ठो उत्तरसाहगत्तणं कुणमाणो चिट्ठसु, अणाहूओ य मा पयमवि चलेजासित्ति पुगो पुणो निवारिय पेसिओ नरिंदो, गओ य एसो, घोरसिवेणावि आलिहियं मंडलं, निसन्नो तहिं, निबद्धं तहिं पउमासणं, कथं सकलीकरणं, निवेसिआ नासावंसग्गे दिट्ठी, कओ पाणायामो, नायविंदुलवोववेयं आढत्तं मंतसुमरणं, समारूढो झाणपगरिसंमि । इओ य चिंतियं राइणा-अहं किर पुवं सिक्खं गाहिओ मंतीहिं, जहा अविस्सासो सव्वत्थ कायघोत्ति, निवारिओ य सङ्घायरं पुणो पुणो एएण जहा अणाहूएण तए नागंतबंति, ता समहियायरो य जणइ संकं, न | एवंविहा कावालियमुणिणो पाएण कुसलासया हवंति, अओ गच्छामि सणियं सणियमेयस्स समीवं, उवलक्खेमि से किरियाकलावंति विगपिडं जाव पट्ठिओ ताव विष्फुरियं से दक्खिणलोयणं, तओ निच्छियवंछियत्थलाभो करकलिय
tional
For Private & Personal Use Only
jainelibrary.org