SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Educatio | आगओऽहि, संपयं पुण उत्तरदिसिसुंदरीसवणकन्नपुरे जालंधरे गन्तुमिच्छामि, जं पुण पुच्छह अवत्थाणपओयणं तत्थ य तुम्ह दंसणमेव, संपयं एयंपि सिद्धंति, नरवइणा भणियं - भयवं ! निरवग्गहा सुणिज्जइ तुम्ह सत्ती मंततंतेषु ता दंसेसु किंपि कोउगं, तओ जं महाराओ निवेयइत्ति पडिव जिय तेहिं तेहिं दिट्ठियंचणदेवयावया रणनरवेह पुप्फवेहनमुसुिह दुक्ख परिजाणणप्पमुहको ऊहलेहिं वसीकयं घोरसिवेणं नरिंदेचित्तं, अह अवसरं लहिऊण भणियं राइणाभयवं! किं एएस चेत्र कोऊहलेसु तुह विन्नाणपगरिसो उआहु अन्नत्थवि अत्थि ?, मुणिणा भणियं - किमेवमसंभावणागम्भमम्हारिसजणाणुचियं वाहरसि ?, एगसदेणेव साहेसु जं दुक्करंपि कीरइ, तओ राइणा निवेइओ पुत्त| जम्मलाभविसओ वृत्तंतो, घोरसिवेण भणियं किमेत्तियमेत्तेण किलिस्ससि ?, अहमेयमहं अकालेवि अविलंबं पसा| हेमि, राइणा भणियं - जइ एवं ता परमोऽणुग्गहो, केवलं को एत्थ उवाओ ?, घोरसिवेण भणियं - एगंते निवेयइस्सं, तओ उक्खित्ता कुवलयदलसच्छाहा मंतीसु राइणा दिट्ठी, उडिया य इंगियागारकुसला सणियं सणियं नरिंदपासाओ मंतिणो, जायं विजणं, घोरसिवेण जंपियं - महाराय ! कसिणच उद्दसीनिसिए मए बहुपुप्फ फलधूवक्खयवलिभक्खपरियरेण तुम सह भयवं महामसाणहुयासणो तप्पणिज्जो, राइणा चिंतियं -कहं नु मए पुप्फाइपरियरेण सह हुयासणो तप्पणिज्जोत्ति ?, अवसदोत्ति, अहवा अभिप्पायसाराई इसिवयणाई, नो विसंबंधलक्खणदू सणमावहंति, मुणिणा भणियं - महाराय ! सुण्णचक्खुक्खेवो इव लक्खीयसि, राइणा भणियं मा एवमासंकह, निवेयह national For Private & Personal Use Only Wainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy