________________
श्रीगुणचंद महावीरच. ४ प्रस्ताव
गमः
॥७४॥
ढत्तो-देव ! जइ एवं ता निसामेहि, अत्थि इहेव साहियपयंडचंडियाविजो मुंडमालालंकियविग्गहो निउणो पि-1ोशियासायसाहणेसु साहसिओ साइणीनिग्गहे कयकरणो खेत्तवालावयारेसु खोदक्खमो कन्नविज्जासु ओसहीसहस्ससंपिहरसायणपाणपणासियजराविहुरो विवरपवेसपरितोसियजक्खिणीलक्खपरिभोगप्पयारपरूवणपंडिओ महत्वइयवेसधारी घोरसिवो नाम तवस्सी। अवि य-आगिट्टमि पगिट्ठो खुन्नो पन्नगमहाविसुद्धरणे । विक्खेवकरणदक्खो अमूढलक्खो वसीकरणे ॥१॥ जं सत्थेसु न सिढे बंधुरबुद्धीहि पुत्वपुरिसेहिं । जं नो पुवकईणवि कहिँपि मइगोयरंमि गयं ॥२॥ जुत्तीहिवि जं विहडइ सुयंपि जं सद्दहंति नो कुसला । जं सुइरंपि हु दिळं संदिज्झइ तंपि दंसेइ ॥३॥ (जुम्म)
भणइ य अस्थि असज्झं मज्झं भुवणत्तएवि नो किपि । जइ सो एयसमत्थो एत्थवि देवो पमाणंति ॥४॥ __एवं सोचा रन्ना कोउहलेण भणिया पहाणपुरिसा-अरे आणेह तं सिग्घमेव, जं देवो आणवेइत्ति भणिऊण निक्खंता ते य रायभवणाओ, गया तस्सासमपयं, पणमिऊण निवेइयं से आगमणप्पओयणं, तओ हरिसुप्फुल्ललोयणो कयकिच्चमप्पाणं मन्नतो तो चलिओ घोरसिवो रायपुरिसेहिं समं, पत्तो य रायभवणं, दुवारपालनिवेइओ गओ
॥७४॥ रायसमीवं, दिनासणो उवविठो, सम्माणिओ उचियपडिवत्तीए नरवइणा, खणंतरे य पुच्छिओ एसो-भयवं! कयरीओ दिसाओ आगमणं ? कत्थ वा गंतवं ? किं वा एत्थावत्याणप्पओयणंति?, घोरसिवेण भणियं-महाराय ! सिरिपवयाओ
RRCHANGE ROCARREARCH
Jain Education
a
l
For Private & Personel Use Only
Nilimelibrary.org