SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आचार्योपदेशः. श्रीगुणचंद महावीरच ३ प्रस्ताव ॥६९॥ पडिहयपडिवक्खं चक्कदिन्नेक्कसोक्खं, मिउकररमणिजं सजणासंसणिजं। ___ तुममिव रविबिंब पुवसेलावलंब, उदयमिममियाणि जाइ दोसेकहाणिं ॥१॥ इमं च उदयसबसुंदरं सिलोगमायन्निऊण संभावियापुब्वलाभो नरवई समुट्ठिऊण सयणिज्जाओ कयपाभाइयकायवो निसन्नो सीहासणे । एत्थंतरे समागया उजाणवालया, कयप्पणामा विनविउमाढत्ता य-देव! वद्धाविजह तुम्भे जेण समागया भगवंतो बहुसीसगणसमेया पोटिलाभिहाणसूरिणो, समोसरिया य तुम्ह उजाणेत्ति । एवमायनिऊण निब्भरं पमोयभरमुवहंतो दाविऊण तेसिं चिंताइरित्तं पारिओसियं पवरवारणखंधाधिरूढो सव्वपरियणसहिओ महाविभूईए गओ चकी उजाणे, वंदिया सव्वायरेणं सूरिणो, उवविट्ठो य जहासन्निहियधरणीए, जोडियकरसंपुडेण साहिओ गुरुणो मेहविगमदंसणुभूओ सद्धम्मसमुजमसंमुहो नियचित्तपरिणामोत्ति, गुरुणा भणियंभो महाराय! कुसलाणुसारिणी तुज्झ बुद्धी, संपन्नो कम्मविवरो करकमलं निलीणा मोक्खलच्छी, जस्स तुह एवंविहा वासणा, ता महाराय! तिविहा पुरिसा भवंति. तंजहा-उत्तिमा मज्झिमा जहन्ना य । तत्थ उत्तमपुरिसा भवभंगुरतणं जाणिऊण णियमईए । परिचत्तगिहकलत्ता परलोयहियं पवजति ॥१॥ गरुयं रोगायकं तहाविहंपि अ विओगदुक्खं च । दद्गुण मज्झिमा पुण कहमवि लग्गति जिणधम्मे ॥२॥ जे उ जहन्ना ते सबहावि विविहावईनिमग्गावि । दुक्खसयपीडियाविहु न मुत्तिमगंमि लग्गति ॥ ३॥ RRCANAGARAAR ६९॥ Jain Educat onal For Private 3 Personal Use Only R ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy