________________
आचार्योपदेशः.
श्रीगुणचंद महावीरच ३ प्रस्ताव ॥६९॥
पडिहयपडिवक्खं चक्कदिन्नेक्कसोक्खं, मिउकररमणिजं सजणासंसणिजं। ___ तुममिव रविबिंब पुवसेलावलंब, उदयमिममियाणि जाइ दोसेकहाणिं ॥१॥
इमं च उदयसबसुंदरं सिलोगमायन्निऊण संभावियापुब्वलाभो नरवई समुट्ठिऊण सयणिज्जाओ कयपाभाइयकायवो निसन्नो सीहासणे । एत्थंतरे समागया उजाणवालया, कयप्पणामा विनविउमाढत्ता य-देव! वद्धाविजह तुम्भे जेण समागया भगवंतो बहुसीसगणसमेया पोटिलाभिहाणसूरिणो, समोसरिया य तुम्ह उजाणेत्ति । एवमायनिऊण निब्भरं पमोयभरमुवहंतो दाविऊण तेसिं चिंताइरित्तं पारिओसियं पवरवारणखंधाधिरूढो सव्वपरियणसहिओ महाविभूईए गओ चकी उजाणे, वंदिया सव्वायरेणं सूरिणो, उवविट्ठो य जहासन्निहियधरणीए, जोडियकरसंपुडेण साहिओ गुरुणो मेहविगमदंसणुभूओ सद्धम्मसमुजमसंमुहो नियचित्तपरिणामोत्ति, गुरुणा भणियंभो महाराय! कुसलाणुसारिणी तुज्झ बुद्धी, संपन्नो कम्मविवरो करकमलं निलीणा मोक्खलच्छी, जस्स तुह एवंविहा वासणा, ता महाराय! तिविहा पुरिसा भवंति. तंजहा-उत्तिमा मज्झिमा जहन्ना य । तत्थ
उत्तमपुरिसा भवभंगुरतणं जाणिऊण णियमईए । परिचत्तगिहकलत्ता परलोयहियं पवजति ॥१॥ गरुयं रोगायकं तहाविहंपि अ विओगदुक्खं च । दद्गुण मज्झिमा पुण कहमवि लग्गति जिणधम्मे ॥२॥ जे उ जहन्ना ते सबहावि विविहावईनिमग्गावि । दुक्खसयपीडियाविहु न मुत्तिमगंमि लग्गति ॥ ३॥
RRCANAGARAAR
६९॥
Jain Educat
onal
For Private 3 Personal Use Only
R
ainelibrary.org