________________
करुणोयहिणा गुरुणा भणिजमाणावि विधिहवयणेहिं । अच्छउ काउं धम्मं सद्दहिउंपि यि न सकंति ॥ ४ ॥ इय मज्झिमा जहन्ना य हुंति धम्माहिगारिणो न तहा। जह मुणियभवसरूवा सभावओ उत्तिमा पुरिसा ॥५॥ ता भो महायस! तुम जोग्गो सवण्णुभणियधम्मस्स । संपइ करेसु सहलं एयायरणेण नियजीयं ॥६॥
नहि विनायसरूवे चिंतामणिपमुहदिव्वरयणंमि । अग्गहणिच्छा जायइ क(इ)यावि (वि)सुद्धिबुद्धीण ॥७॥ 8| अन्नं च-जललवतरलं जीयं सुरिंदकोदंडविब्भमं पेमं । गयकण्णतालचवलं पुण्णंपि सरीरलायण्णं ॥ ८॥
मारुयपणुण्णपण्णं व भंगुरं सुंदरंपि तारुण्णं । आवयलक्खनिमित्तं वित्तपि कहंपि पविढत्तं ॥९॥ ___ एएसिं एकेकंपि नूण वेरग्गकारणं गरुयं । सुहबुद्धीणं जायइ किं पुण सधेसि समवाओ? ॥१०॥
अच्छरियमिमं जे एरिसेहिं संवेगभावहेऊहिं । निचं विजंतेहिवि न मोक्खमग्गे पयर्टति ॥११॥ किं बहुणा कुणसु तुमं संपइ सद्धम्मकम्मपडिवत्तिं । बहुविग्यो सेयत्थो कालविलंबो न ता जुत्तो ॥ १२ ॥
एवं सोचा चक्कवहिणा भावसारं चलणेसु निवडिऊण भणिओ गुरू-अवितहमेयं, इयाणिं समीहामि अगाराओ अणगारियं पडिवजिउं, गुरुणा भणियं-भद्द! मा पडिबंध करेसु, जुत्तमेयं तुम्हारिसाणं मुणियपरमत्थाणंति वुत्ते वंदिऊण गुरुंगओ नयरीए चक्कवट्टी। समाहूया नायरयमंतिसामंतसेणावइपमुहपहाणपुरिसा, भणिया य-भो भो | इयाणिं जाया अम्ह गिहपरिचायबुद्धी, काउं वंछामो निग्गंथपावयणपडिवत्तिं, ता खमियचं तुम्भेहिं जं मए पुरा
Www.jainelibrary.org
Jain Educa
For Private Personal Use Only
ion