________________
Jain Education
| असुइपडिपुण्णकलसस्सेव वाहिरमेत्तरमणीयस्स दुजणचेट्ठियस्सेव अवियारसुंदरस्स महानरिंदस्सेव विसिडविस| याणुरागिस्स दुद्धपाणपरव्यसमजारस्सेव अणवेक्खियपयंडजमदंडाभिघायस्स विविहप्पयारेहिं उवलालणत्थं गि हंति रज्जं करेंति निरवेक्खचित्ता पाववावारं सयावि रक्खणत्थं विविहपहरणहत्थं धरेंति सुहडसत्थं अणवरयसं| तावकरं कोहलोहाइवेरिनियरं निचं पचासन्नट्ठियंपि अणवेक्खिऊण जोयणसहस्संतरियं संकंति सत्तुनिवहं सक| जमत्ताणुरागिणंपि निक्कवडपेम्मं मण्णंति परियणं अवस्संभाविनिहपि धुवं लक्खंति धणं, ता अहो तेसिं पमतचित्तया अहो निविधेयया अहो महामोहमहिमया अहो इहलोयपडिबंधपरवसया अहो आगामिदुक्खनिरवेक्खया अहो दुहविवागावलोयणपडिकूलया, इइ चिंतयंतस्स पढियमेगेण कालनिवेयएण वेयालिएण—
विच्छायं पच्छिमासागयमिममहुणा सूरबिंबं मिलता, रोवंति वाऽलिजालुब्भडरवमिसओ पुंडरीयाण संडा । कंदंते चक्कवाया गुरु विरह महादुक्ख संतत्तगत्ता, धी संसारो (संसारो धी) असारो जमिह फुडमहो सासयं नत्थि किंपि ॥ १ ॥
राणाऽवि एवमायन्निकण चिंतियं अहो अणिचयाए संबद्धं साहु पढियं एएण, जुत्तो संपयं मम धम्मुज्जमो काउंति निच्छिऊण पसुत्तो रयणीए । ततो खणे खणे भवनिग्गुणत्तं पेहमाणस्स पाणिवहपमुहाई दुक्कियाई गरिहंतस्स संसारुव्वेयं वहमाणस्स सुहिसंबद्धं बंधणं व गर्णेतस्स भोगे भुयंगेव परिकप्पितस्स मायंदजालं व जीवलोयविलसियमवलोयंतस्स विसालसेज्जावि तल्लुबेलिं करेंतस्स कहकहवि बोलीणा रयणी, समुग्गओ दिवायरो । एत्यंतरे पढियं मागण
For Private & Personal Use Only
nelibrary.org